Olas de Conocimiento – Sobre los Prakarana

posted in: Area9, Español 0

Sobre los Prakarana Preguntas: Todas las Glorias a Sri Sri Guru y Gauranga. Todas las Glorias a Srila Prabhupada. Mis reverencias Manonathaji, estoy saboreando rasa trascendental, leyendo algunos artículos de Bhaktisiddhanta Maharaja. Un pasaje dice textualmente: … Read More

Share/Cuota/Condividi:

Messaggi su Whatsapp

posted in: Area9, Español 0

#vidyabhusana dasa       #email.  #whatsapp   9 gennaio 2022 [3:37 PM, 1/9/2022] Vidyabhusana: Haré Krishna Maharaja. Aceptes mis respetuosas everencias. Perdones mis ofensas. Podría decirme por favor que paso con su Laptop. La pudo … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.35

posted in: English 0

ŚB 1.16.35 का वा सहेत विरहं पुरुषोत्तमस्य प्रेमावलोकरुचिरस्मितवल्गुजल्पै: । स्थैर्यं समानमहरन्मधुमानिनीनां रोमोत्सवो मम यदङ्‌घ्रिविटङ्किताया: ॥ ३५ ॥ kā vā saheta virahaṁ puruṣottamasya premāvaloka-rucira-smita-valgu-jalpaiḥ sthairyaṁ samānam aharan madhu-māninīnāṁ romotsavo mama yad-aṅghri-viṭaṅkitāyāḥ Synonyms kā — who; vā — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.25

posted in: English 0

ŚB 1.16.25   dharaṇy uvāca bhavān hi veda tat sarvaṁ yan māṁ dharmānupṛcchasi caturbhir vartase yena pādair loka-sukhāvahaiḥ Synonyms dharaṇī uvāca — mother earth replied; bhavān — your good self; hi — certainly; veda — know; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.24

posted in: English 0

ŚB 1.16.24 इदं ममाचक्ष्व तवाधिमूलं वसुन्धरे येन विकर्शितासि । कालेन वा ते बलिनां बलीयसा सुरार्चितं किं हृतमम्ब सौभगम् ॥ २४ ॥ idaṁ mamācakṣva tavādhi-mūlaṁ vasundhare yena vikarśitāsi kālena vā te balināṁ balīyasā surārcitaṁ kiṁ hṛtam amba … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.20

posted in: English 0

ŚB 1.16.20 पादैर्न्यूनं शोचसि मैकपाद- मात्मानं वा वृषलैर्भोक्ष्यमाणम् । आहो सुरादीन् हृतयज्ञभागान् प्रजा उत स्विन्मघवत्यवर्षति ॥ २० ॥ pādair nyūnaṁ śocasi maika-pādam ātmānaṁ vā vṛṣalair bhokṣyamāṇam āho surādīn hṛta-yajña-bhāgān prajā uta svin maghavaty avarṣati Synonyms pādaiḥ … Read More

Share/Cuota/Condividi:
1 528 529 530 531 532 533 534 633