Srimad-Bhagavatam 2.2.5
ŚB 2.2.5 चीराणि किं पथि न सन्ति दिशन्ति भिक्षां नैवाङ्घ्रिपा: परभृत: सरितोऽप्यशुष्यन् । रुद्धा गुहा: किमजितोऽवति नोपसन्नान् कस्माद् भजन्ति कवयो धनदुर्मदान्धान् ॥ ५ ॥ cīrāṇi kiṁ pathi na santi diśanti bhikṣāṁ naivāṅghripāḥ para-bhṛtaḥ sarito ’py aśuṣyan ruddhā … Read More