Srimad-Bhagavatam 1.10.17

posted in: English 0

ŚB 1.10.17 सितातपत्रं जग्राह मुक्तादामविभूषितम् । रत्नदण्डं गुडाकेश: प्रिय: प्रियतमस्य ह ॥ १७ ॥ sitātapatraṁ jagrāha muktādāma-vibhūṣitam ratna-daṇḍaṁ guḍākeśaḥ priyaḥ priyatamasya ha Synonyms sita–ātapatram — soothing umbrella; jagrāha — took up; muktā–dāma — decorated with laces … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.14

posted in: English 0

ŚB 1.10.14 न्यरुन्धन्नुद्गलद्बाष्पमौत्कण्ठ्याद्देवकीसुते । निर्यात्यगारान्नोऽभद्रमिति स्याद्ब‍ान्धवस्त्रिय: ॥ १४ ॥ nyarundhann udgalad bāṣpam autkaṇṭhyād devakī-sute niryāty agārān no ’bhadram iti syād bāndhava-striyaḥ Synonyms nyarundhan — checking with great difficulty; udgalat — overflowing; bāṣpam — tears; autkaṇṭhyāt — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.8

posted in: English 0

ŚB 1.10.8 आमन्‍त्र्य चाभ्यनुज्ञात: परिष्वज्याभिवाद्य तम् । आरुरोह रथं कैश्चित्परिष्वक्तोऽभिवादित: ॥ ८ ॥ āmantrya cābhyanujñātaḥ pariṣvajyābhivādya tam āruroha rathaṁ kaiścit pariṣvakto ’bhivāditaḥ Synonyms āmantrya — taking permission; ca — and; abhyanujñātaḥ — being permitted; pariṣvajya — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.6

posted in: English 0

ŚB 1.10.6 नाधयो व्याधय: क्लेशा दैवभूतात्महेतव: । अजातशत्रावभवन् जन्तूनां राज्ञि कर्हिचित् ॥ ६ ॥ nādhayo vyādhayaḥ kleśā daiva-bhūtātma-hetavaḥ ajāta-śatrāv abhavan jantūnāṁ rājñi karhicit Synonyms na — never; ādhayaḥ — anxieties; vyādhayaḥ — diseases; kleśāḥ — trouble … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.5

posted in: English 0

ŚB 1.10.5 नद्य: समुद्रा गिरय: सवनस्पतिवीरुध: । फलन्त्योषधय: सर्वा: काममन्वृतु तस्य वै ॥ ५ ॥ nadyaḥ samudrā girayaḥ savanaspati-vīrudhaḥ phalanty oṣadhayaḥ sarvāḥ kāmam anvṛtu tasya vai Synonyms nadyaḥ — rivers; samudrāḥ — oceans; girayaḥ — hills … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.2

posted in: English 0

ŚB 1.10.2 सूत उवाच वंशं कुरोर्वंशदवाग्निनिर्हृतं संरोहयित्वा भवभावनो हरि: । निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह ॥ २ ॥ sūta uvāca vaṁśaṁ kuror vaṁśa-davāgni-nirhṛtaṁ saṁrohayitvā bhava-bhāvano hariḥ niveśayitvā nija-rājya īśvaro yudhiṣṭhiraṁ prīta-manā babhūva ha Synonyms … Read More

Share/Cuota/Condividi:
1 399 400 401 402 403 404 405 457