The appearance day of Lord Nityananda

posted in: Area2, English 0

The appearance day of Lord #Nityananda By HH Bhakti Vigna Vinasa Narasimha Swami Jaya Jaya Sri Caitanya Jaya Nityananda! Jaya Advaitacandra Jaya Gaurabhakta vrnda! So today the auspicious day of the appearance day of Lord Nityananda. … Read More

Share/Cuota/Condividi:

Sri Nityananda-trayodasi

posted in: Area2, English 0

Sri #Nityananda-trayodasi We welcome you to the most auspicious observance of Sri Nityananda-trayodasi, the appearance day of Lord Nityananda Balarama. We shall read from Sri Caitanya-caritamrta, the authorized biography of Sri Chaitanya Mahaprabhu and His associates, … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.33.

posted in: English 0

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥ śreyān dravya-mayād yajñāj jñāna-yajñaḥ paran-tapa sarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate   Synonyms śreyān — greater; dravya-mayāt — of material possessions; yajñāt — than the sacrifice; … Read More

Share/Cuota/Condividi:

Seven stages of purification and transcendental elevation

posted in: Area2, English 0

By H.H. Radhanath Swami ceto-darpana-marjanam bhava-maha-davagni-nirvapanam sreyah-kairava-candrika-vitaranam vidya-vadhu-jivanam anandambudhi-vardhanam prati-padam purnamrtasvadanam sarvatma-snapanam param vijayate sri-krsna-sankirtanam “Let there be all victory for the chanting of the holy name of Lord Hari, Lord Krishna, which can cleanse the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.27.

posted in: English 0

  सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्न‍ौ जुह्वति ज्ञानदीपिते ॥ २७ ॥ sarvāṇīndriya-karmāṇi prāṇa-karmāṇi cāpare ātma-saṁyama-yogāgnau juhvati jñāna-dīpite   Synonyms sarvāṇi — of all; indriya — the senses; karmāṇi — functions; prāṇa-karmāṇi — functions of the life … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.23.

posted in: English 0

  गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥ gata-saṅgasya muktasya jñānāvasthita-cetasaḥ yajñāyācarataḥ karma samagraṁ pravilīyate   Synonyms gata-saṅgasya — of one unattached to the modes of material nature; muktasya — of the … Read More

Share/Cuota/Condividi:

Narottama Dasa Thakura

posted in: Area2, English 0

#Narottama Dasa Thakura By Sri Nandanandana Narottama Dasa Thakura was a lifelong brahmacari. He visited all the holy places and the was the best of pure devotees. On the banks of the Padmavati river, in the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.20.

posted in: English 0

  त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ २० ॥   tyaktvā karma-phalāsaṅgaṁ nitya-tṛpto nirāśrayaḥ karmaṇy abhipravṛtto ’pi naiva kiñcit karoti saḥ   Synonyms tyaktvā — having given up; karma-phala-āsaṅgam — attachment for … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.36

posted in: English 0

ŚB 1.6.36 सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ । जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥ ३६ ॥ sarvaṁ tad idam ākhyātaṁ yat pṛṣṭo ’haṁ tvayānagha janma-karma-rahasyaṁ me bhavataś cātma-toṣaṇam Synonyms sarvam — all; tat — that; idam — this; ākhyātam … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.34

posted in: English 0

ŚB 1.6.34 एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहु: । भवसिन्धुप्लवो द‍ृष्टो हरिचर्यानुवर्णनम् ॥ ३४ ॥ etad dhy ātura-cittānāṁ mātrā-sparśecchayā muhuḥ bhava-sindhu-plavo dṛṣṭo hari-caryānuvarṇanam Synonyms etat — this; hi — certainly; ātura–cittānām — of those whose minds are always full … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.32

posted in: English 0

ŚB 1.6.32 देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् । मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ ३२ ॥ deva-dattām imāṁ vīṇāṁ svara-brahma-vibhūṣitām mūrcchayitvā hari-kathāṁ gāyamānaś carāmy aham Synonyms deva — the Supreme Personality of Godhead (Śrī Kṛṣṇa); dattām — gifted by; imām … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.27

posted in: English 0

ŚB 1.6.27 एवं कृष्णमतेर्ब्रह्मन्नासक्तस्यामलात्मन: । काल: प्रादुरभूत्काले तडित्सौदामनी यथा ॥ २७ ॥ evaṁ kṛṣṇa-mater brahman nāsaktasyāmalātmanaḥ kālaḥ prādurabhūt kāle taḍit saudāmanī yathā Synonyms evam — thus; kṛṣṇa–mateḥ — one who is fully absorbed in thinking of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.23

posted in: English 0

ŚB 1.6.23 सत्सेवयादीर्घयापि जाता मयि द‍ृढा मति: । हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥ २३ ॥ sat-sevayādīrghayāpi jātā mayi dṛḍhā matiḥ hitvāvadyam imaṁ lokaṁ gantā maj-janatām asi Synonyms sat–sevayā — by service of the Absolute Truth; adīrghayā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.22

posted in: English 0

ŚB 1.6.22 सकृद् यद्दर्शितं रूपमेतत्कामाय तेऽनघ । मत्काम: शनकै: साधु सर्वान्मुञ्चति हृच्छयान् ॥ २२ ॥ sakṛd yad darśitaṁ rūpam etat kāmāya te ’nagha mat-kāmaḥ śanakaiḥ sādhu sarvān muñcati hṛc-chayān Synonyms sakṛt — once only; yat — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.21

posted in: English 0

ŚB 1.6.21 हन्तास्मिञ्जन्मनि भवान्मा मां द्रष्टुमिहार्हति । अविपक्‍वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ २१ ॥ hantāsmiñ janmani bhavān mā māṁ draṣṭum ihārhati avipakva-kaṣāyāṇāṁ durdarśo ’haṁ kuyoginām Synonyms hanta — O Nārada; asmin — this; janmani — duration of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.19

posted in: English 0

ŚB 1.6.19 दिद‍ृक्षुस्तदहं भूय: प्रणिधाय मनो हृदि । वीक्षमाणोऽपि नापश्यमवितृप्त इवातुर: ॥ १९ ॥ didṛkṣus tad ahaṁ bhūyaḥ praṇidhāya mano hṛdi vīkṣamāṇo ’pi nāpaśyam avitṛpta ivāturaḥ Synonyms didṛkṣuḥ — desiring to see; tat — that; aham … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.15

posted in: English 0

ŚB 1.6.15 तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रित: । आत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम् ॥ १५ ॥ tasmin nirmanuje ’raṇye pippalopastha āśritaḥ ātmanātmānam ātmasthaṁ yathā-śrutam acintayam Synonyms tasmin — in that; nirmanuje — without human habitation; araṇye — in the forest; pippala … Read More

Share/Cuota/Condividi:
1 352 353 354 355 356 357 358 471