Nectar of Instruction, Verse 10

posted in: English, Area2 0

कर्मिभ्यः परितो हरेः प्रियतया व्यक्तिं ययुर्ज्ञानिनस्तेभ्यो ज्ञानविमुक्तभक्तिपरमाः प्रेमैकनिष्ठास्ततः । तेभ्यस्ताः पशुपालपङ्कजदृशस्ताभ्योऽपि सा राधिका प्रेष्ठा तद्वदियं तदीयसरसी तां नाश्रयेत्कः कृती ॥ १० ॥ karmibhyaḥ parito hareḥ priyatayā vyaktiṁ yayur jñāninas tebhyo jñāna-vimukta-bhakti-paramāḥ premaika-niṣṭhās tataḥ tebhyas tāḥ paśu-pāla-paṅkaja-dṛśas … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 11.2.37 – Fear

posted in: English 0

  भयं द्वितीयाभिनिवेशत: स्या- दीशादपेतस्य विपर्ययोऽस्मृति: । तन्माययातो बुध आभजेत्तं भक्त्यैकयेशं गुरुदेवतात्मा ॥ ३७ ॥   bhayaṁ dvitīyābhiniveśataḥ syād īśād apetasya viparyayo ’smṛtiḥ tan-māyayāto budha ābhajet taṁ bhaktyaikayeśaṁ guru-devatātmā Synonyms bhayam — fear; dvitīya — in something … Read More

Share/Cuota/Condividi:

Mana sarovara (Bhandiravan)

posted in: English 0

During rasa-lila, Srimati Radhika saw that, “Krsna is dancing with Me, but at the same time He is dancing with all the other gopis. He tells lies like, ‘I have given You My heart. You are … Read More

Share/Cuota/Condividi:

Sanskrit notes – 5

om — the combination of letters om (om-kara); eka-aksaram — the one syllable; brahma — absolute; vyaharan — vibrating; mam — Me (Krsna); anusmaran — remembering; yah — anyone who; prayati — leaves; tyajan — quitting; … Read More

Share/Cuota/Condividi:

I diversi cammini delle entità viventi

posted in: Italiano 0

Non mi stancherei mai di ascoltare questi racconti, oltretutto per un amante del regno animale come il sottoscritto è davvero una consolazione leggere che, anche per loro, ogni sofferenza prima o poi cesserà. Naturalmente le sofferenze … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 12.7.23-24. – The eighteen main Purana

posted in: English 0

ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं सगारुडं । नारदीयं भागवतमाग्नेयं स्कान्दसंज्ञितम् ॥ २३ ॥ भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् । वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट् ॥ २४ ॥     brāhmaṁ pādmaṁ vaiṣṇavaṁ ca śaivaṁ laiṅgaṁ … Read More

Share/Cuota/Condividi:

Nectar of Instruction, Verse 8

posted in: English, Area2 0

तन्नामरूपचरितादिसुकीर्तनानुस्मृत्योः क्रमेण रसनामनसी नियोज्य । तिष्ठन्व्रजे तदनुरागिजनानुगामी कालं नयेदखिलमित्युपदेशसारम् ॥ ८ ॥ tan-nāma-rūpa-caritādi-sukīrtanānu- smṛtyoḥ krameṇa rasanā-manasī niyojya tiṣṭhan vraje tad-anurāgi-janānugāmī kālaṁ nayed akhilam ity upadeśa-sāram Synonyms tat — of Lord Kṛṣṇa; nāma — the holy name; … Read More

Share/Cuota/Condividi:

Nectar of Instruction, Verse 9

posted in: English, Area2 0

वैकुण्ठाज्जनितो वरा मधुपुरी तत्रापि रासोत्सवाद्वृन्दारण्यमुदारपाणिरामणात्तत्रापि गोवर्धनः । राधाकुण्डमिहापि गोकुलपतेः प्रेमामृताप्लावनात्कुर्यादस्य विराजतो गिरितटे सेवां विवेकी न कः ॥ ९ ॥ vaikuṇṭhāj janito varā madhu-purī tatrāpi rāsotsavād vṛndāraṇyam udāra-pāṇi-ramaṇāt tatrāpi govardhanaḥ rādhā-kuṇḍam ihāpi gokula-pateḥ premāmṛtāplāvanāt kuryād asya virājato … Read More

Share/Cuota/Condividi:

Sanskrit notes – 4

bhoktaram — the beneficiary; tapasam — and penances and austerities; sarva-loka — of all planets and the demigods thereof; maha-isvaram — the Supreme Lord; su-hrdam — the benefactor; sarva — of all; bhutanam — the living … Read More

Share/Cuota/Condividi:
1 286 287 288 289 290 291 292 471