Nectar of Instruction, Verse 10
कर्मिभ्यः परितो हरेः प्रियतया व्यक्तिं ययुर्ज्ञानिनस्तेभ्यो ज्ञानविमुक्तभक्तिपरमाः प्रेमैकनिष्ठास्ततः । तेभ्यस्ताः पशुपालपङ्कजदृशस्ताभ्योऽपि सा राधिका प्रेष्ठा तद्वदियं तदीयसरसी तां नाश्रयेत्कः कृती ॥ १० ॥ karmibhyaḥ parito hareḥ priyatayā vyaktiṁ yayur jñāninas tebhyo jñāna-vimukta-bhakti-paramāḥ premaika-niṣṭhās tataḥ tebhyas tāḥ paśu-pāla-paṅkaja-dṛśas … Read More