Srimad-Bhagavatam 1.18.40. visṛjya taṁ ca papraccha
#SB 1.18.40 विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि । केन वा तेऽपकृतमित्युक्त: स न्यवेदयत् ॥ ४० ॥ visṛjya taṁ ca papraccha vatsa kasmād dhi rodiṣi kena vā te ’pakṛtam ity uktaḥ sa … Read More
#SB 1.18.40 विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि । केन वा तेऽपकृतमित्युक्त: स न्यवेदयत् ॥ ४० ॥ visṛjya taṁ ca papraccha vatsa kasmād dhi rodiṣi kena vā te ’pakṛtam ity uktaḥ sa … Read More
#SB 1.18.38 ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् । पितरं वीक्ष्य दु:खार्तो मुक्तकण्ठो रुरोद ह ॥ ३८ ॥ tato ’bhyetyāśramaṁ bālo gale sarpa-kalevaram pitaraṁ vīkṣya duḥkhārto mukta-kaṇṭho ruroda ha tataḥ — thereafter; abhyetya — … Read More
#SB 1.18.34 ब्राह्मणै: क्षत्रबन्धुर्हि गृहपालो निरूपित: । स कथं तद्गृहे द्वा:स्थ: सभाण्डं भोक्तुमर्हति ॥ ३४ ॥ brāhmaṇaiḥ kṣatra-bandhur hi gṛha-pālo nirūpitaḥ sa kathaṁ tad-gṛhe dvāḥ-sthaḥ sabhāṇḍaṁ bhoktum arhati brāhmaṇaiḥ — by the brahminical … Read More
#SB 1.18.29 अभूतपूर्व: सहसा क्षुत्तृड्भ्यामर्दितात्मन: । ब्राह्मणं प्रत्यभूद् ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥ abhūta-pūrvaḥ sahasā kṣut-tṛḍbhyām arditātmanaḥ brāhmaṇaṁ praty abhūd brahman matsaro manyur eva ca abhūta–pūrvaḥ — unprecedented; sahasā — … Read More
#SB 1.18.28 अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्यसूनृत: । अवज्ञातमिवात्मानं मन्यमानश्चुकोप ह ॥ २८ ॥ alabdha-tṛṇa-bhūmy-ādir asamprāptārghya-sūnṛtaḥ avajñātam ivātmānaṁ manyamānaś cukopa ha alabdha — having not received; tṛṇa — seat of straw; bhūmi — place; ādiḥ … Read More
#SB 1.18.27 विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च । विशुष्यत्तालुरुदकं तथाभूतमयाचत ॥ २७ ॥ viprakīrṇa-jaṭācchannaṁ rauraveṇājinena ca viśuṣyat-tālur udakaṁ tathā-bhūtam ayācata viprakīrṇa — all scattered; jaṭa–ācchannam — covered with compressed, long hair; rauraveṇa — … Read More
#SB 1.18.23 अहं हि पृष्टोऽर्यमणो भवद्भि- राचक्ष आत्मावगमोऽत्र यावान् । नभ: पतन्त्यात्मसमं पतत्त्रिण- स्तथा समं विष्णुगतिं विपश्चित: ॥ २३ ॥ ahaṁ hi pṛṣṭo ’ryamaṇo bhavadbhir ācakṣa ātmāvagamo ’tra yāvān nabhaḥ patanty ātma-samaṁ patattriṇas … Read More
#SB 1.18.22 यत्रानुरक्ता: सहसैव धीरा व्यपोह्य देहादिषु सङ्गमूढम् । व्रजन्ति तत्पारमहंस्यमन्त्यं यस्मिन्नहिंसोपशम: स्वधर्म: ॥ २२ ॥ yatrānuraktāḥ sahasaiva dhīrā vyapohya dehādiṣu saṅgam ūḍham vrajanti tat pārama-haṁsyam antyaṁ yasminn ahiṁsopaśamaḥ sva-dharmaḥ yatra — … Read More
#SB 1.18.19 कुत: पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य । योऽनन्तशक्तिर्भगवाननन्तो महद्गुणत्वाद् यमनन्तमाहु: ॥ १९ ॥ kutaḥ punar gṛṇato nāma tasya mahattamaikānta-parāyaṇasya yo ’nanta-śaktir bhagavān ananto mahad-guṇatvād yam anantam āhuḥ kutaḥ — what to … Read More
The Śrīmad-Bhāgavatam (1.5.17) affirms this: tyaktvā sva-dharmaṁ caraṇāmbujaṁ harer bhajann apakvo ’tha patet tato yadi yatra kva vābhadram abhūd amuṣya kiṁ ko vārtha āpto ’bhajatāṁ sva-dharmataḥ “If someone takes to Kṛṣṇa consciousness, even though he may … Read More
ŚB 1.3.12 तत: सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत । स यामाद्यै: सुरगणैरपात्स्वायम्भुवान्तरम् ॥ १२ ॥ tataḥ saptama ākūtyāṁ rucer yajño ’bhyajāyata sa yāmādyaiḥ sura-gaṇair apāt svāyambhuvāntaram Synonyms tataḥ — after that; saptame — the seventh in the line; … Read More
¿Que significa Srila, Sri y ACBSP? La palabra sri se usa para muestrar respecto y puede significar varias cosas, como “glorioso”, “adornado”,”brillante”. Srila significa “eminente”, y mas o meno la misma cosa de sri. … Read More
Daughter of Virata, the King of Matsya. Her brother was called Uttara. Up to marriage. The Pandavas led their incognito life in the capital of the Matsya Kingdom. Arjuna adopted the name Brhannala and … Read More
Astika Parva Adhyaya 13 Dialogue between Jaratkaru and his forefathers Saunaka said: Why did that best of kings, king Janamejaya, resolve to destroy the snakes in a Snake-sacrifice? (p.75) O … Read More
Cómo hacer #acamana Tome la cuchara de acamana con la mano izquierda, sumerja el agua purificada y vierta el agua purificada (unas gotas) en la mano derecha, que debe formar la palma hacia arriba con la … Read More