Bhagavad-gita 4.9 – janma karma ca me divyam

posted in: English 0

  जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ९ ॥   janma karma ca me divyam evaṁ yo vetti tattvataḥ tyaktvā dehaṁ punar janma naiti mām eti … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.6 – ajo ’pi sann avyayātmā

posted in: English 0

    अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ ६ ॥   ajo ’pi sann avyayātmā bhūtānām īśvaro ’pi san prakṛtiṁ svām adhiṣṭhāya sambhavāmy ātma-māyayā   ajaḥ — unborn; api — although; san — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.2 – evaṁ paramparā-prāptam

posted in: English 0

  एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगे नष्टः परन्तप ॥ २ ॥   evaṁ paramparā-prāptam imaṁ rājarṣayo viduḥ sa kāleneha mahatā yogo naṣṭaḥ paran-tapa   evam — thus; paramparā — by disciplic succession; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.2 – evaṁ paramparā-prāptam

posted in: English 0

  एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगे नष्टः परन्तप ॥ २ ॥   evaṁ paramparā-prāptam imaṁ rājarṣayo viduḥ sa kāleneha mahatā yogo naṣṭaḥ paran-tapa   evam — thus; paramparā — by disciplic succession; … Read More

Share/Cuota/Condividi:
1 236 237 238 239 240 241 242 633