Abhirama Gopal
Abhirama Thakura Sri Abhirama Thakura was known as Abhirama Gopala and also as Rama dasa Abhirama dasa. “Who was previously known as Sridama, a gopa during Krsna-lila, is now renowned as Abhirama … Read More
Abhirama Thakura Sri Abhirama Thakura was known as Abhirama Gopala and also as Rama dasa Abhirama dasa. “Who was previously known as Sridama, a gopa during Krsna-lila, is now renowned as Abhirama … Read More
Sri Sri Radhika Pada-Padme Vijnapti radhe! jaya jaya madhava-dayite gokula-taruni mandala-mahite (1) damodara-rati vardhana vese! hari-niskuta-vrndavipine se! (2) vrsabhanudadhi-nava-sasi-lekhe lalita-sakhi! guna ramita-visakhe! (3) karunam kuru mayi karuna-bharite! sanaka-sanatana-varnita-carite! (4) Radhe – what is the meaning … Read More
#BG 3.28 तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ २८ ॥ tattva-vit tu mahā-bāho guṇa-karma-vibhāgayoḥ guṇā guṇeṣu vartanta iti matvā na sajjate tattva–vit — the knower … Read More
#BG 3.24 उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ २४ ॥ utsīdeyur ime lokā na kuryāṁ karma ced aham saṅkarasya ca kartā syām upahanyām imāḥ prajāḥ … Read More
#BG 3.19 तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्नोति पूरूषः ॥ १९ ॥ tasmād asaktaḥ satataṁ kāryaṁ karma samācara asakto hy ācaran karma param āpnoti pūruṣaḥ tasmāt — therefore; asaktaḥ … Read More
#BG 3.14 अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १४ ॥ annād bhavanti bhūtāni parjanyād anna-sambhavaḥ yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ annāt — from grains; bhavanti — grow; bhūtāni — … Read More
#BG 3.11 देवान्भावयतातेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥ devān bhāvayatānena te devā bhāvayantu vaḥ parasparaṁ bhāvayantaḥ śreyaḥ param avāpsyatha devān — demigods; bhāvayatā — having … Read More
#BG 3.10 सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥ saha-yajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ anena prasaviṣyadhvam eṣa vo ’stv iṣṭa-kāma-dhuk saha — along with; yajñāḥ — sacrifices; … Read More
#BG 3.8 नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ ८ ॥ niyataṁ kuru karma tvaṁ karma jyāyo hy akarmaṇaḥ śarīra-yātrāpi ca te na prasidhyed akarmaṇaḥ … Read More
#BG 3.6 कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ६ ॥ karmendriyāṇi saṁyamya ya āste manasā smaran indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate karma–indriyāṇi — the five … Read More
Preface Originally I wrote Bhagavad-gītā As It Is in the form in which it is presented now. When this book was first published, the original manuscript was, unfortunately, cut short to less than 400 pages, … Read More
#BG 3.2 व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ २ ॥ vyāmiśreṇeva vākyena buddhiṁ mohayasīva me tad ekaṁ vada niścitya yena śreyo ’ham āpnuyām vyāmiśreṇa — by equivocal; … Read More
#BG 2.71 एषा ब्राह्मी स्थितिःपार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ ७२ ॥ eṣā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati sthitvāsyām anta-kāle ’pi brahma-nirvāṇam ṛcchati eṣā — this; brāhmī — spiritual; … Read More
#BG 2.66 नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ ६६ ॥ nāsti buddhir ayuktasya na cāyuktasya bhāvanā na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham na asti — there … Read More
#BG 2.65 प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ ६५ ॥ prasāde sarva-duḥkhānāṁ hānir asyopajāyate prasanna-cetaso hy āśu buddhiḥ paryavatiṣṭhate prasāde — on achievement of the causeless mercy of the … Read More
#BG 2.62 ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ ६२ ॥ dhyāyato viṣayān puṁsaḥ saṅgas teṣūpajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodho ’bhijāyate dhyāyataḥ — while contemplating; viṣayān — sense objects; puṁsaḥ … Read More
#BG 2.58 यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ५८ ॥ yadā saṁharate cāyaṁ kūrmo ’ṅgānīva sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā yadā — when; saṁharate — winds up; ca — … Read More
#BG 2.55 श्रीभगवानुवाच प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ ५५ ॥ śrī-bhagavān uvāca prajahāti yadā kāmān sarvān pārtha mano-gatān ātmany evātmanā tuṣṭaḥ sthita-prajñas tadocyate śrī–bhagavān uvāca — the Supreme … Read More
#SB 1.17.33 न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये । ब्रह्मावर्ते यत्र यजन्ति यज्ञै- र्यज्ञेश्वरं यज्ञवितानविज्ञा: ॥ ३३ ॥ na vartitavyaṁ tad adharma-bandho dharmeṇa satyena ca vartitavye brahmāvarte yatra yajanti yajñair yajñeśvaraṁ yajña-vitāna-vijñāḥ … Read More
#SB 1.17.27 शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिता सती । अब्रह्मण्या नृपव्याजा: शूद्रा भोक्ष्यन्ति मामिति ॥ २७ ॥ śocaty aśru-kalā sādhvī durbhagevojjhitā satī abrahmaṇyā nṛpa-vyājāḥ śūdrā bhokṣyanti mām iti śocati — lamenting; aśru–kalā — with … Read More