Brahma Samhita 19

posted in: English, Area2 0

Śrī brahma-saṁhitā 5.19 tattvāni pūrva-rūḍhāni kāraṇāni parasparam samavāyāprayogāc ca vibhinnāni pṛthak pṛthak cic-chaktyā sajjamāno ‘tha bhagavān ādi-pūruṣaḥ yojayan māyayā devo yoga-nidrām akalpayat Synonyms tattvāni — elements; pūrva–rūḍhāni — previously created; kāraṇāni — causes; parasparam — mutually; … Read More

Share/Cuota/Condividi:

Brahma Samhita 15

posted in: English, Area2 0

Śrī brahma-saṁhitā 5.15 vāmāṅgād asṛjad viṣṇuṁ dakṣiṇāṅgāt prajāpatim jyotir-liṅga-mayaṁ śambhuṁ kūrca-deśād avāsṛjat Synonyms vāma–aṅgāt — from His left limb; asṛjat — He created; viṣṇum — Lord Viṣṇu; dakṣiṇa–aṅgāt — from His right limb; prajāpatim — Hiraṇyagarbha … Read More

Share/Cuota/Condividi:

The philosophers known as kevalādvaita-vādīs

posted in: Area2, English 0

Skip to main content Bhaktivedanta Vedabase Menu Settings English Sign In Default View Page Info Library » Śrī Caitanya-caritāmṛta » Antya-līlā » CHAPTER TWO CC Antya 2.95 vaiṣṇava hañā yebā śārīraka-bhāṣya śune sevya-sevaka-bhāva chāḍi’ āpanāre ‘īśvara’ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.29

posted in: English, Area2 0

ŚB 2.6.29 ततस्ते भ्रातर इमे प्रजानां पतयो नव । अयजन् व्यक्तमव्यक्तं पुरुषं सुसमाहिता: ॥ २९ ॥ tatas te bhrātara ime prajānāṁ patayo nava ayajan vyaktam avyaktaṁ puruṣaṁ su-samāhitāḥ Synonyms tataḥ — thereafter; te — your; bhrātaraḥ … Read More

Share/Cuota/Condividi:

Srila Prabhupada pranama mantra (English)

posted in: English, Area2, Italiano 0

nama om visnu-padaya krsna-presthaya bhu-tale srimate bhaktivedanta-svamin iti namine WORD FOR WORD namah–obeisances; om-address; visnu-padaya–unto him who is at the feet of Lord Visu; krsna-presthaya–who is very dear to Lord Krsna; bhu-tale–on the earth; srimate–all-beautiful; bhakti-vedanta-svamin–A. … Read More

Share/Cuota/Condividi:

Visista, meaning

posted in: Area2, English 0

विशिष्ट m. viziSTa peculiar विशिष्ट adj. viziSTa specific विशिष्ट adj. viziSTa particular विशिष्ट adj. viziSTa respectable   विशिष्टता f. viziSTatA excellence   विशिष्टाभ्यागत m. viziSTAbhyAgata special guest   विशिष्टवर्गीयवस्तु n. viziSTavargIyavastu instance [computer]   विशिष्टसङ्गणकयन्त्रांश m. … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.37

posted in: English, Area2 0

ŚB 2.6.37 नाहं न यूयं यद‍ृतां गतिं विदु- र्न वामदेव: किमुतापरे सुरा: । तन्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चात्मसमं विचक्ष्महे ॥ ३७ ॥ nāhaṁ na yūyaṁ yad-ṛtāṁ gatiṁ vidur na vāmadevaḥ kim utāpare surāḥ tan-māyayā mohita-buddhayas tv idaṁ … Read More

Share/Cuota/Condividi:

Visistadvaita

posted in: Area2, English 0

Vadhartham ravanasyeha pravisto manusim tanum/ tadidam nastvayaa kaaryam krtam dharma bhrtaam vara// Nihato raavano raam prahasto divamaakrama/ amogham deva viryam te na te’ Moghaah parakramaah// Dharma is the centre of Hinduism, a necessary condition in furtherance … Read More

Share/Cuota/Condividi:

Brahma Samhita 7

posted in: English, Area2 0

Śrī brahma-saṁhitā 5.7 māyayāramamāṇasya na viyogas tayā saha ātmanā ramayā reme tyakta-kālaṁ sisṛkṣayā Synonyms māyayā — with the illusory energy; aramamāṇasya — of Him, who never consorts; na — not; viyogaḥ — complete separation; tayā — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.46

posted in: English, Area2 0

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिक: । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ४६ ॥ tapasvibhyo ’dhiko yogī jñānibhyo ’pi mato ’dhikaḥ karmibhyaś cādhiko yogī tasmād yogī bhavārjuna Synonyms tapasvibhyaḥ — than the ascetics; adhikaḥ — greater; yogī — … Read More

Share/Cuota/Condividi:

By His Vāsudeva feature

posted in: Area2, English 0

Library » Śrīmad-Bhāgavatam (Bhāgavata Purāṇa) » Canto 10: The Summum Bonum » CHAPTER THIRTEEN ŚB 10.13.19 यावद् वत्सपवत्सकाल्पकवपुर्यावत् कराङ्‌‌घ्र्यादिकं यावद् यष्टिविषाणवेणुदलशिग् यावद् विभूषाम्बरम् । यावच्छीलगुणाभिधाकृतिवयो यावद् विहारादिकं सर्वं विष्णुमयं गिरोऽङ्गवदज: सर्वस्वरूपो बभौ ॥ १९ ॥ yāvad … Read More

Share/Cuota/Condividi:

Visistadvaita

posted in: Area2, English 0

Prabhupāda: Not very. Caitanya Mahāprabhu has summarised all the Vaiṣṇava philosophies in acintya-bhedābheda-tattva. Simultaneously one and difference. Some of the philosophers they say māyā and Kṛṣṇa they are different. Some of them says māyā although different … Read More

Share/Cuota/Condividi:

Brahma Samhita 45

posted in: English, Area2 0

Śrī brahma-saṁhitā 5.45 kṣīraṁ yathā dadhi vikāra-viśeṣa-yogāt sañjāyate na hi tataḥ pṛthag asti hetoḥ yaḥ śambhutām api tathā samupaiti kāryād govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms kṣīram — milk; yathā — as; dadhi — yogurt; vikāra–viśeṣa … Read More

Share/Cuota/Condividi:
1 132 133 134 135 136 137 138 474