Srimad-Bhagavatam 1.16.10
ŚB 1.16.10 सूत उवाच यदा परीक्षित् कुरुजाङ्गलेऽवसत् कलिं प्रविष्टं निजचक्रवर्तिते । निशम्य वार्तामनतिप्रियां तत: शरासनं संयुगशौण्डिराददे ॥ १० ॥ sūta uvāca yadā parīkṣit kuru-jāṅgale ’vasat kaliṁ praviṣṭaṁ nija-cakravartite niśamya vārtām anatipriyāṁ tataḥ śarāsanaṁ saṁyuga-śauṇḍir ādade Synonyms … Read More