Bhagavad-gita 13.32
Bg. 13.32 अनादित्वान्निर्गुणत्वात्परमात्मायमव्यय: । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ ३२ ॥ anāditvān nirguṇatvāt paramātmāyam avyayaḥ śarīra-stho ’pi kaunteya na karoti na lipyate Synonyms anāditvāt — due to eternity; nirguṇatvāt — due to being transcendental; … Read More