Bhagavad-gita 9.2.

posted in: English 0

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥ rāja-vidyā rāja-guhyaṁ pavitram idam uttamam pratyakṣāvagamaṁ dharmyaṁ su-sukhaṁ kartum avyayam Synonyms rāja-vidyā — the king of education; rāja-guhyam — the king of confidential knowledge; pavitram … Read More

Share/Cuota/Condividi:

Annada (or Aja) Ekadasi

From the Brahma Vaivarta Purana. Sri Yudhisthira Maharaja said, “Oh Janardana, protector of all living entities, please tell me the name of the Ekadasi that occurs during the dark fortnight of the month of Bhadrapada (August-September).” … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.1.

posted in: English 0

श्रीभगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽश‍ुभात् ॥ १ ॥ śrī-bhagavān uvāca idaṁ tu te guhya-tamaṁ pravakṣyāmy anasūyave jñānaṁ vijñāna-sahitaṁ yaj jñātvā mokṣyase ’śubhāt Synonyms śrī-bhagavān uvāca — the Supreme Personality of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.28.

posted in: English 0

वेदेषु यज्ञेषु तप:सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥ vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yat puṇya-phalaṁ pradiṣṭam atyeti tat sarvam idaṁ viditvā yogī paraṁ sthānam upaiti cādyam … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.27

posted in: English 0

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥ naite sṛtī pārtha jānan yogī muhyati kaścana tasmāt sarveṣu kāleṣu yoga-yukto bhavārjuna Synonyms na — never; ete — these two; sṛtī — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.26

posted in: English 0

श‍ुक्ल‍कृष्णे गती ह्येते जगत: शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुन: ॥ २६ ॥ śukla-kṛṣṇe gatī hy ete jagataḥ śāśvate mate ekayā yāty anāvṛttim anyayāvartate punaḥ Synonyms śukla — light; kṛṣṇe — and darkness; gatī — ways … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.25

posted in: English 0

धूमो रात्रिस्तथा कृष्ण: षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥ dhūmo rātris tathā kṛṣṇaḥ ṣaṇ-māsā dakṣiṇāyanam tatra cāndramasaṁ jyotir yogī prāpya nivartate Synonyms dhūmaḥ — smoke; rātriḥ — night; tathā — also; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.23.

posted in: English 0

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन: । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥ yatra kāle tv anāvṛttim āvṛttiṁ caiva yoginaḥ prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha Synonyms yatra — at which; kāle — time; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.24.

posted in: English 0

अग्न‍िर्ज्योतिरह: शुक्ल‍ः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना: ॥ २४ ॥ agnir jyotir ahaḥ śuklaḥ ṣaṇ-māsā uttarāyaṇam tatra prayātā gacchanti brahma brahma-vido janāḥ Synonyms agniḥ — fire; jyotiḥ — light; ahaḥ — day; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.21.

posted in: English 0

अव्यक्तोऽक्षर इत्युक्तस्तमाहु: परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥ avyakto ’kṣara ity uktas tam āhuḥ paramāṁ gatim yaṁ prāpya na nivartante tad dhāma paramaṁ mama Synonyms avyaktaḥ — unmanifested; akṣaraḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.22.

posted in: English 0

पुरुष: स पर: पार्थ भक्त्य‍ा लभ्यस्त्वनन्यया । यस्यान्त:स्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥ puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā yasyāntaḥ-sthāni bhūtāni yena sarvam idaṁ tatam Synonyms puruṣaḥ — the Supreme Personality; saḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.20.

posted in: English 0

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातन: । य: स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥ paras tasmāt tu bhāvo ’nyo ’vyakto ’vyaktāt sanātanaḥ yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati Synonyms paraḥ — transcendental; tasmāt — to that; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.19.

posted in: English 0

भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे ॥ १९ ॥ bhūta-grāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate rātry-āgame ’vaśaḥ pārtha prabhavaty ahar-āgame Synonyms bhūta-grāmaḥ — the aggregate of all living entities; saḥ — these; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.18.

posted in: English 0

अव्यक्ताद्‍ व्यक्तय: सर्वा: प्रभवन्त्यहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥ avyaktād vyaktayaḥ sarvāḥ prabhavanty ahar-āgame rātry-āgame pralīyante tatraivāvyakta-saṁjñake Synonyms avyaktāt — from the unmanifest; vyaktayaḥ — living entities; sarvāḥ — all; prabhavanti — become manifest; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.15

posted in: English 0

मामुपेत्य पुनर्जन्म दु:खालयमशाश्वतम् । नाप्‍नुवन्ति महात्मान: संसिद्धिं परमां गता: ॥ १५ ॥ mām upetya punar janma duḥkhālayam aśāśvatam nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ Synonyms mām — Me; upetya — achieving; punaḥ — again; janma — birth; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.14

posted in: English 0

अनन्यचेता: सततं यो मां स्मरति नित्यश: । तस्याहं सुलभ: पार्थ नित्ययुक्तस्य योगिन: ॥ १४ ॥ ananya-cetāḥ satataṁ yo māṁ smarati nityaśaḥ tasyāhaṁ su-labhaḥ pārtha nitya-yuktasya yoginaḥ Synonyms ananya-cetāḥ — without deviation of the mind; satatam — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.13.

posted in: English 0

ॐ इत्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । य: प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १३ ॥ oṁ ity ekākṣaraṁ brahma vyāharan mām anusmaran yaḥ prayāti tyajan dehaṁ sa yāti paramāṁ gatim Synonyms oṁ — the combination of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.11.

posted in: English 0

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागा: । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥ yad akṣaraṁ veda-vido vadanti viśanti yad yatayo vīta-rāgāḥ yad icchanto brahma-caryaṁ caranti tat te padaṁ saṅgraheṇa pravakṣye Synonyms yat … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.10.

posted in: English 0

प्रयाणकाले मनसाचलेन भक्त्य‍ा युक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य सम्य- क्स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥ prayāṇa-kāle manasācalena bhaktyā yukto yoga-balena caiva bhruvor madhye prāṇam āveśya samyak sa taṁ paraṁ puruṣam upaiti divyam Synonyms … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.9.

posted in: English 0

कविं पुराणमनुशासितार- मणोरणीयांसमनुस्मरेद्य: । सर्वस्य धातारमचिन्त्यरूप- मादित्यवर्णं तमस: परस्तात् ॥ ९ ॥ kaviṁ purāṇam anuśāsitāram aṇor aṇīyāṁsam anusmared yaḥ sarvasya dhātāram acintya-rūpam āditya-varṇaṁ tamasaḥ parastāt Synonyms kavim — the one who knows everything; purāṇam — the … Read More

Share/Cuota/Condividi:
1 426 427 428 429 430 431 432 445