Bhagavad-gita 3.9.

posted in: English 0

  यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९ ॥ yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥ tad-arthaṁ karma kaunteya mukta-saṅgaḥ samācara   Synonyms yajña-arthāt — done only for the sake of Yajña, or … Read More

Share/Cuota/Condividi:
1 334 335 336 337 338 339 340 441