Srimad-Bhagavatam 2.5.26-29
ŚB 2.5.26-29 नभसोऽथ विकुर्वाणादभूत् स्पर्शगुणोऽनिल: । परान्वयाच्छब्दवांश्च प्राण ओज: सहो बलम् ॥ २६ ॥ वायोरपि विकुर्वाणात् कालकर्मस्वभावत: । उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत् ॥ २७ ॥ तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम् । रूपवत् स्पर्शवच्चाम्भो घोषवच्च परान्वयात् ॥ २८ … Read More