Srimad-Bhagavatam 1.7.28
ŚB 1.7.28 न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम् । जह्यस्त्रतेज उन्नद्धमस्त्रज्ञो ह्यस्त्रतेजसा ॥ २८ ॥ na hy asyānyatamaṁ kiñcid astraṁ pratyavakarśanam jahy astra-teja unnaddham astra-jño hy astra-tejasā Synonyms na — not; hi — certainly; asya — of it; … Read More