Srimad-Bhagavatam 1.7.28

posted in: English 0

ŚB 1.7.28 न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम् । जह्यस्त्रतेज उन्नद्धमस्त्रज्ञो ह्यस्त्रतेजसा ॥ २८ ॥ na hy asyānyatamaṁ kiñcid astraṁ pratyavakarśanam jahy astra-teja unnaddham astra-jño hy astra-tejasā Synonyms na — not; hi — certainly; asya — of it; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.24

posted in: English 0

ŚB 1.7.24 स एव जीवलोकस्य मायामोहितचेतस: । विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् ॥ २४ ॥ sa eva jīva-lokasya māyā-mohita-cetasaḥ vidhatse svena vīryeṇa śreyo dharmādi-lakṣaṇam Synonyms saḥ — that Transcendence; eva — certainly; jīva–lokasya — of the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.21

posted in: English 0

ŚB 1.7.21 तत: प्रादुष्कृतं तेज: प्रचण्डं सर्वतोदिशम् । प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥ २१ ॥ tataḥ prāduṣkṛtaṁ tejaḥ pracaṇḍaṁ sarvato diśam prāṇāpadam abhiprekṣya viṣṇuṁ jiṣṇur uvāca ha Synonyms tataḥ — thereafter; prāduṣkṛtam — disseminated; tejaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.15

posted in: English 0

ŚB 1.7.15 माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना । तदारुदद्वाष्पकलाकुलाक्षी तां सान्‍त्वयन्नाह किरीटमाली ॥ १५ ॥ mātā śiśūnāṁ nidhanaṁ sutānāṁ niśamya ghoraṁ paritapyamānā tadārudad vāṣpa-kalākulākṣī tāṁ sāntvayann āha kirīṭamālī Synonyms mātā — the mother; śiśūnām … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.13-14

posted in: English 0

ŚB 1.7.13-14 यदा मृधे कौरवसृञ्जयानां वीरेष्वथो वीरगतिं गतेषु । वृकोदराविद्धगदाभिमर्श- भग्नोरुदण्डे धृतराष्ट्रपुत्रे ॥ १३ ॥ भर्तु: प्रियं द्रौणिरिति स्म पश्यन् कृष्णासुतानां स्वपतां शिरांसि । उपाहरद्विप्रियमेव तस्य जुगुप्सितं कर्म विगर्हयन्ति ॥ १४ ॥ yadā mṛdhe kaurava-sṛñjayānāṁ vīreṣv … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.7

posted in: English 0

ŚB 1.7.7 यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे । भक्तिरुत्पद्यते पुंस: शोकमोहभयापहा ॥ ७ ॥ yasyāṁ vai śrūyamāṇāyāṁ kṛṣṇe parama-pūruṣe bhaktir utpadyate puṁsaḥ śoka-moha-bhayāpahā Synonyms yasyām — this Vedic literature; vai — certainly; śrūyamāṇāyām — simply by … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.4

posted in: English 0

ŚB 1.7.4 भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले । अपश्यत्पुरुषं पूर्णं मायां च तदपाश्रयम् ॥ ४ ॥ bhakti-yogena manasi samyak praṇihite ’male apaśyat puruṣaṁ pūrṇaṁ māyāṁ ca tad-apāśrayām Synonyms bhakti — devotional service; yogena — by the process … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.1

posted in: English 0

ŚB 1.7.1 शौनक उवाच निर्गते नारदे सूत भगवान् बादरायण: । श्रुतवांस्तदभिप्रेतं तत: किमकरोद्विभु: ॥ १ ॥ śaunaka uvāca nirgate nārade sūta bhagavān bādarāyaṇaḥ śrutavāṁs tad-abhipretaṁ tataḥ kim akarod vibhuḥ Synonyms śaunakaḥ — Śrī Śaunaka; uvāca — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.41.

posted in: English 0

योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्न‍न्ति धनञ्जय ॥ ४१ ॥ yoga-sannyasta-karmāṇaṁ jñāna-sañchinna-saṁśayam ātmavantaṁ na karmāṇi nibadhnanti dhanañ-jaya   Synonyms yoga — by devotional service in karma-yoga; sannyasta — one who has renounced; karmāṇam — the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.37.

posted in: English 0

यथैधांसि समिद्धोऽग्न‍िर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्न‍िः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥ yathaidhāṁsi samiddho ’gnir bhasma-sāt kurute ’rjuna jñānāgniḥ sarva-karmāṇi bhasma-sāt kurute tathā   Synonyms yathā — just as; edhāṁsi — firewood; samiddhaḥ — blazing; agniḥ — fire; … Read More

Share/Cuota/Condividi:

Lord Nityananda Trayodasi

posted in: Area2, English 0

Lord #Nityananda Trayodasi By Gour Govinda Swami Nitai Guna-Mani amar Srila Locana Dasa Thakura Sri Caitanya Mangala “My Lord Nityananda is the Jewel of all Transcendental Qualities” (1) nitai guna-mani amar, nitai guna-mani aniya premer banya … Read More

Share/Cuota/Condividi:

The appearance day of Lord Nityananda

posted in: Area2, English 0

The appearance day of Lord #Nityananda By HH Bhakti Vigna Vinasa Narasimha Swami Jaya Jaya Sri Caitanya Jaya Nityananda! Jaya Advaitacandra Jaya Gaurabhakta vrnda! So today the auspicious day of the appearance day of Lord Nityananda. … Read More

Share/Cuota/Condividi:

Sri Nityananda-trayodasi

posted in: Area2, English 0

Sri #Nityananda-trayodasi We welcome you to the most auspicious observance of Sri Nityananda-trayodasi, the appearance day of Lord Nityananda Balarama. We shall read from Sri Caitanya-caritamrta, the authorized biography of Sri Chaitanya Mahaprabhu and His associates, … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.33.

posted in: English 0

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥ śreyān dravya-mayād yajñāj jñāna-yajñaḥ paran-tapa sarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate   Synonyms śreyān — greater; dravya-mayāt — of material possessions; yajñāt — than the sacrifice; … Read More

Share/Cuota/Condividi:

Seven stages of purification and transcendental elevation

posted in: Area2, English 0

By H.H. Radhanath Swami ceto-darpana-marjanam bhava-maha-davagni-nirvapanam sreyah-kairava-candrika-vitaranam vidya-vadhu-jivanam anandambudhi-vardhanam prati-padam purnamrtasvadanam sarvatma-snapanam param vijayate sri-krsna-sankirtanam “Let there be all victory for the chanting of the holy name of Lord Hari, Lord Krishna, which can cleanse the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.27.

posted in: English 0

  सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्न‍ौ जुह्वति ज्ञानदीपिते ॥ २७ ॥ sarvāṇīndriya-karmāṇi prāṇa-karmāṇi cāpare ātma-saṁyama-yogāgnau juhvati jñāna-dīpite   Synonyms sarvāṇi — of all; indriya — the senses; karmāṇi — functions; prāṇa-karmāṇi — functions of the life … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.23.

posted in: English 0

  गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥ gata-saṅgasya muktasya jñānāvasthita-cetasaḥ yajñāyācarataḥ karma samagraṁ pravilīyate   Synonyms gata-saṅgasya — of one unattached to the modes of material nature; muktasya — of the … Read More

Share/Cuota/Condividi:
1 332 333 334 335 336 337 338 445