Srimad-Bhagavatam 1.6.32
ŚB 1.6.32 देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् । मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ ३२ ॥ deva-dattām imāṁ vīṇāṁ svara-brahma-vibhūṣitām mūrcchayitvā hari-kathāṁ gāyamānaś carāmy aham Synonyms deva — the Supreme Personality of Godhead (Śrī Kṛṣṇa); dattām — gifted by; imām … Read More