Abhirama Gopal
Abhirama Thakura Sri Abhirama Thakura was known as Abhirama Gopala and also as Rama dasa Abhirama dasa. “Who was previously known as Sridama, a gopa during Krsna-lila, is now renowned as Abhirama … Read More
The meaning of the name Radhe
Sri Sri Radhika Pada-Padme Vijnapti radhe! jaya jaya madhava-dayite gokula-taruni mandala-mahite (1) damodara-rati vardhana vese! hari-niskuta-vrndavipine se! (2) vrsabhanudadhi-nava-sasi-lekhe lalita-sakhi! guna ramita-visakhe! (3) karunam kuru mayi karuna-bharite! sanaka-sanatana-varnita-carite! (4) Radhe – what is the meaning … Read More
Bhagavad-gita 3.28 – tattva-vit tu mahā-bāho
#BG 3.28 तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ २८ ॥ tattva-vit tu mahā-bāho guṇa-karma-vibhāgayoḥ guṇā guṇeṣu vartanta iti matvā na sajjate tattva–vit — the knower … Read More
Bhagavad-gita 3.24 – utsīdeyur ime lokā
#BG 3.24 उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ २४ ॥ utsīdeyur ime lokā na kuryāṁ karma ced aham saṅkarasya ca kartā syām upahanyām imāḥ prajāḥ … Read More
Bhagavad-gita 3.19 – tasmād asaktaḥ satataṁ
#BG 3.19 तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्नोति पूरूषः ॥ १९ ॥ tasmād asaktaḥ satataṁ kāryaṁ karma samācara asakto hy ācaran karma param āpnoti pūruṣaḥ tasmāt — therefore; asaktaḥ … Read More
Bhagavad-gita 3.14 – annād bhavanti bhūtāni
#BG 3.14 अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १४ ॥ annād bhavanti bhūtāni parjanyād anna-sambhavaḥ yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ annāt — from grains; bhavanti — grow; bhūtāni — … Read More
Bhagavad-gita 3.11 – devān bhāvayatānena
#BG 3.11 देवान्भावयतातेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥ devān bhāvayatānena te devā bhāvayantu vaḥ parasparaṁ bhāvayantaḥ śreyaḥ param avāpsyatha devān — demigods; bhāvayatā — having … Read More
Bhagavad-gita 3.10 – saha-yajñāḥ prajāḥ sṛṣṭvā
#BG 3.10 सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥ saha-yajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ anena prasaviṣyadhvam eṣa vo ’stv iṣṭa-kāma-dhuk saha — along with; yajñāḥ — sacrifices; … Read More
Bhagavad-gita 3.8 – niyataṁ kuru karma tvaṁ
#BG 3.8 नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ ८ ॥ niyataṁ kuru karma tvaṁ karma jyāyo hy akarmaṇaḥ śarīra-yātrāpi ca te na prasidhyed akarmaṇaḥ … Read More
Bhagavad-gita 3.6 – karmendriyāṇi saṁyamya
#BG 3.6 कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ६ ॥ karmendriyāṇi saṁyamya ya āste manasā smaran indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate karma–indriyāṇi — the five … Read More
Bhagavad-gita, preface
Preface Originally I wrote Bhagavad-gītā As It Is in the form in which it is presented now. When this book was first published, the original manuscript was, unfortunately, cut short to less than 400 pages, … Read More
Bhagavad-gita 3.2 – vyāmiśreṇeva vākyena
#BG 3.2 व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ २ ॥ vyāmiśreṇeva vākyena buddhiṁ mohayasīva me tad ekaṁ vada niścitya yena śreyo ’ham āpnuyām vyāmiśreṇa — by equivocal; … Read More
Bhagavad-gita 2.72 – eṣā brāhmī sthitiḥ pārtha
#BG 2.71 एषा ब्राह्मी स्थितिःपार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ ७२ ॥ eṣā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati sthitvāsyām anta-kāle ’pi brahma-nirvāṇam ṛcchati eṣā — this; brāhmī — spiritual; … Read More
Bhagavad-gita 2.66 – nāsti buddhir ayuktasya
#BG 2.66 नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ ६६ ॥ nāsti buddhir ayuktasya na cāyuktasya bhāvanā na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham na asti — there … Read More


