Sanmodana Bhāṣyam on Śrī Śikṣāṣṭaka
Sanmodana Bhāṣyam on Śrī Śikṣāṣṭaka Translated by Sarvabhāvana dāsa Śloka One ceto-darpaṇa-mārjanaṁ bhava-mahā-dāvāgni-nirvāpaṇaṁ śreyaḥ-kairava-candrikā-vitaraṇaṁ vidyā-vadhū-jīvanam ānandāmbudhi-vardhanaṁ prati-padaṁ pūrṇāmṛtāsvādanaṁ sarvātma-snapanaṁ paraṁ vijayate śrī-kṛṣṇa-saṅkīrtanam Synonyms: cetaḥ—of the heart; darpaṇa—the mirror; mārjanam—cleansing; bhava—of material existence; … Read More