Krishna syllogism

Question Because we are conditioned to the modes of nature and there is also karma, is there really benefit when we pray for others who suffer or someone prays for us? Ys paramesvari dd   Answer … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.72.

posted in: English 0

एषा ब्राह्मी स्थितिःपार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ ७२ ॥ eṣā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati sthitvāsyām anta-kāle ’pi brahma-nirvāṇam ṛcchati   Synonyms eṣā — this; brāhmī — spiritual; sthitiḥ — situation; pārtha … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.69.

posted in: English 0

या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६९ ॥ yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ   Synonyms yā — what; niśā … Read More

Share/Cuota/Condividi:
1 820 821 822 823 824 825 826 889