Hariboll
The End of Sadhu Sanga at the Sri Sri Krishna Balarama Mandir in Queens, NYC? BY: BHAKTA JOHN JAGANNATHA Their Lordships Sri Sri Hari-Haladhari Jun 08, 2016 — NEW YORK (SUN) — In … Read More
ŚB 2.5.4 यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मक: । एक: सृजसि भूतानि भूतैरेवात्ममायया ॥ ४ ॥ yad-vijñāno yad-ādhāro yat-paras tvaṁ yad-ātmakaḥ ekaḥ sṛjasi bhūtāni bhūtair evātma-māyayā Synonyms yat–vijñānaḥ — the source of knowledge; yat–ādhāraḥ — under whose protection; … Read More
ŚB 2.5.6 नाहं वेद परं ह्यस्मिन्नापरं न समं विभो । नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यत: ॥ ६ ॥ nāhaṁ veda paraṁ hy asmin nāparaṁ na samaṁ vibho nāma-rūpa-guṇair bhāvyaṁ sad-asat kiñcid anyataḥ Synonyms na — do not; aham … Read More
ŚB 2.5.8 एतन्मे पृच्छत: सर्वं सर्वज्ञ सकलेश्वर । विजानीहि यथैवेदमहं बुध्येऽनुशासित: ॥ ८ ॥ etan me pṛcchataḥ sarvaṁ sarva-jña sakaleśvara vijānīhi yathaivedam ahaṁ budhye ’nuśāsitaḥ Synonyms etat — all those; me — unto me; pṛcchataḥ — inquisitive; … Read More
ŚB 2.5.11 येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् । यथार्कोऽग्निर्यथा सोमो यथर्क्षग्रहतारका: ॥ ११ ॥ yena sva-rociṣā viśvaṁ rocitaṁ rocayāmy aham yathārko ’gnir yathā somo yatharkṣa-graha-tārakāḥ Synonyms yena — by whom; sva–rociṣā — by His own effulgence; viśvam … Read More
ŚB 2.5.14 द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । वासुदेवात्परो ब्रह्मन्न च चान्योऽर्थोऽस्ति तत्त्वत: ॥ १४ ॥ dravyaṁ karma ca kālaś ca svabhāvo jīva eva ca vāsudevāt paro brahman na cānyo ’rtho ’sti tattvataḥ Synonyms dravyam … Read More
ŚB 2.5.16 नारायणपरो योगो नारायणपरं तप: । नारायणपरं ज्ञानं नारायणपरा गति: ॥ १६ ॥ nārāyaṇa-paro yogo nārāyaṇa-paraṁ tapaḥ nārāyaṇa-paraṁ jñānaṁ nārāyaṇa-parā gatiḥ Synonyms nārāyaṇa–paraḥ — just to know Nārāyaṇa; yogaḥ — concentration of mind; nārāyaṇa–param — … Read More
ŚB 2.5.20 स एष भगवाल्लिंङ्गैस्त्रिभिरेतैरधोक्षज: । स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वर: ॥ २० ॥ sa eṣa bhagavāḻ liṅgais tribhir etair adhokṣajaḥ svalakṣita-gatir brahman sarveṣāṁ mama ceśvaraḥ Synonyms saḥ — He; eṣaḥ — this; bhagavān — the Personality … Read More
ŚB 2.5.23 महतस्तु विकुर्वाणाद्रज:सत्त्वोपबृंहितात् । तम:प्रधानस्त्वभवद् द्रव्यज्ञानक्रियात्मक: ॥ २३ ॥ mahatas tu vikurvāṇād rajaḥ-sattvopabṛṁhitāt tamaḥ-pradhānas tv abhavad dravya-jñāna-kriyātmakaḥ Synonyms mahataḥ — of the mahat-tattva; tu — but; vikurvāṇāt — being transformed; rajaḥ — the material mode … Read More
ŚB 2.5.24 सोऽहङ्कार इति प्रोक्तो विकुर्वन् समभूत्त्रिधा । वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा । द्रव्यशक्ति: क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो ॥ २४ ॥ so ’haṅkāra iti prokto vikurvan samabhūt tridhā vaikārikas taijasaś ca tāmasaś ceti yad-bhidā dravya-śaktiḥ kriyā-śaktir jñāna-śaktir iti prabho Synonyms … Read More
ŚB 2.5.31 तैजसात् तु विकुर्वाणादिन्द्रियाणि दशाभवन् । ज्ञानशक्ति: क्रियाशक्तिर्बुद्धि: प्राणश्च तैजसौ । श्रोत्रं त्वग्घ्राणदृग्जिह्वा वागदोर्मेढ्राङ्घ्रिपायव: ॥ ३१ ॥ taijasāt tu vikurvāṇād indriyāṇi daśābhavan jñāna-śaktiḥ kriyā-śaktir buddhiḥ prāṇaś ca taijasau śrotraṁ tvag-ghrāṇa-dṛg-jihvā vāg-dor-meḍhrāṅghri-pāyavaḥ Synonyms taijasāt — by … Read More
ŚB 2.5.42 भूर्लोक: कल्पित: पद्भ्यां भुवर्लोकोऽस्य नाभित: । स्वर्लोक: कल्पितो मूर्ध्ना इति वा लोककल्पना ॥ ४२ ॥ bhūrlokaḥ kalpitaḥ padbhyāṁ bhuvarloko ’sya nābhitaḥ svarlokaḥ kalpito mūrdhnā iti vā loka-kalpanā Synonyms bhūrlokaḥ — the entire planetary system from … Read More
ŚB 2.5.33 तदा संहृत्य चान्योन्यं भगवच्छक्तिचोदिता: । सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यद: ॥ ३३ ॥ tadā saṁhatya cānyonyaṁ bhagavac-chakti-coditāḥ sad-asattvam upādāya cobhayaṁ sasṛjur hy adaḥ Synonyms tadā — all those; saṁhatya — being assembled; ca — also; anyonyam … Read More
“‘So what is all this lamentation, bewailing, complaint (paridevanā) for these?’ i.e., ‘What is this wailing, lamenting, bewailing (vilāpa) based in sorrow for the appearance and disappearance of the bodies?’ The meaning is that it is … Read More