Bhagavad-gita 8.4.

posted in: English 0

अधिभूतं क्षरो भाव: पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥ adhibhūtaṁ kṣaro bhāvaḥ puruṣaś cādhidaivatam adhiyajño ’ham evātra dehe deha-bhṛtāṁ vara Synonyms adhibhūtam — the physical manifestation; kṣaraḥ — constantly changing; bhāvaḥ — nature; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.29

posted in: English 0

ŚB 1.12.29 इति राज्ञ उपादिश्य विप्रा जातककोविदा: । लब्धापचितय: सर्वे प्रतिजग्मु: स्वकान् गृहान् ॥ २९ ॥ iti rājña upādiśya viprā jātaka-kovidāḥ labdhāpacitayaḥ sarve pratijagmuḥ svakān gṛhān Synonyms iti — thus; rājñe — unto the King; upādiśya … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.26

posted in: English 0

ŚB 1.12.26 राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् । निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥ २६ ॥ rājarṣīṇāṁ janayitā śāstā cotpatha-gāminām nigrahītā kaler eṣa bhuvo dharmasya kāraṇāt Synonyms rāja–ṛṣīṇām — of kings as good as sages; janayitā — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.23

posted in: English 0

ŚB 1.12.23 पितामहसम: साम्ये प्रसादे गिरिशोपम: । आश्रय: सर्वभूतानां यथा देवो रमाश्रय: ॥ २३ ॥ pitāmaha-samaḥ sāmye prasāde giriśopamaḥ āśrayaḥ sarva-bhūtānāṁ yathā devo ramāśrayaḥ Synonyms pitāmaha — the grandfather, or Brahmā; samaḥ — equally good; sāmye … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.19

posted in: English 0

ŚB 1.12.19 ब्राह्मणा ऊचु: पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानव: । ब्रह्मण्य: सत्यसन्धश्च रामो दाशरथिर्यथा ॥ १९ ॥ brāhmaṇā ūcuḥ pārtha prajāvitā sākṣād ikṣvākur iva mānavaḥ brahmaṇyaḥ satya-sandhaś ca rāmo dāśarathir yathā Synonyms brāhmaṇāḥ — the good brāhmaṇas; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.14

posted in: English 0

ŚB 1.12.14 हिरण्यं गां महीं ग्रामान् हस्त्यश्वान्नृपतिर्वरान् । प्रादात्स्वन्नं च विप्रेभ्य: प्रजातीर्थे स तीर्थवित् ॥ १४ ॥ hiraṇyaṁ gāṁ mahīṁ grāmān hasty-aśvān nṛpatir varān prādāt svannaṁ ca viprebhyaḥ prajā-tīrthe sa tīrthavit Synonyms hiraṇyam — gold; gām … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.22

posted in: English 0

ŚB 1.12.22 मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव । तितिक्षुर्वसुधेवासौ सहिष्णु: पितराविव ॥ २२ ॥ mṛgendra iva vikrānto niṣevyo himavān iva titikṣur vasudhevāsau sahiṣṇuḥ pitarāv iva Synonyms mṛgendraḥ — the lion; iva — like; vikrāntaḥ — powerful; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.10

posted in: English 0

ŚB 1.12.10 अस्त्रतेज: स्वगदया नीहारमिव गोपति: । विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥ १० ॥ astra-tejaḥ sva-gadayā nīhāram iva gopatiḥ vidhamantaṁ sannikarṣe paryaikṣata ka ity asau Synonyms astra–tejaḥ — radiation of the brahmāstra; sva–gadayā — by … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.6

posted in: English 0

ŚB 1.12.6 किं ते कामा: सुरस्पार्हा मुकुन्दमनसो द्विजा: । अधिजह्रुर्मुदं राज्ञ: क्षुधितस्य यथेतरे ॥ ६ ॥ kiṁ te kāmāḥ sura-spārhā mukunda-manaso dvijāḥ adhijahrur mudaṁ rājñaḥ kṣudhitasya yathetare Synonyms kim — what for; te — all those; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.3

posted in: English 0

ŚB 1.12.3 तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे । ब्रूहि न: श्रद्दधानानां यस्य ज्ञानमदाच्छुक: ॥ ३ ॥ tad idaṁ śrotum icchāmo gadituṁ yadi manyase brūhi naḥ śraddadhānānāṁ yasya jñānam adāc chukaḥ Synonyms tat — all; idam — … Read More

Share/Cuota/Condividi:

Seeing the Prime Cause

posted in: Area2 0

By Padmapani Das On July 29, 1971, Srila Prabhupada was interviewed on television at the University of Gainesville in Florida (which His Divine Grace described as “a remote corner of the world, thousands of miles from … Read More

Share/Cuota/Condividi:
1 463 464 465 466 467 468 469 633