Srimad-Bhagavatam 1.19.27
ŚB 1.19.27 निगूढजत्रुं पृथुतुङ्गवक्षस- मावर्तनाभिं वलिवल्गूदरं च । दिगम्बरं वक्त्रविकीर्णकेशं प्रलम्बबाहुं स्वमरोत्तमाभम् ॥ २७ ॥ nigūḍha-jatruṁ pṛthu-tuṅga-vakṣasam āvarta-nābhiṁ vali-valgūdaraṁ ca dig-ambaraṁ vaktra-vikīrṇa-keśaṁ pralamba-bāhuṁ svamarottamābham Synonyms nigūḍha — covered; jatrum — collarbone; pṛthu — broad; tuṅga — … Read More