Srimad-Bhagavatam 1.18.4
ŚB 1.18.4 नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् । स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ ४ ॥ nottamaśloka-vārtānāṁ juṣatāṁ tat-kathāmṛtam syāt sambhramo ’nta-kāle ’pi smaratāṁ tat-padāmbujam Synonyms na — never; uttama–śloka — the Personality of Godhead, of whom the Vedic hymns … Read More