Bhagavad-gita 13.33
Bg. 13.33 यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ ३३ ॥ yathā sarva-gataṁ saukṣmyād ākāśaṁ nopalipyate sarvatrāvasthito dehe tathātmā nopalipyate Synonyms yathā — as; sarva–gatam — all-pervading; saukṣmyāt — due to being subtle; … Read More