Srimad-Bhagavatam 2.1.17

posted in: English 0

ŚB 2.1.17 अभ्यसेन्मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम् । मनो यच्छेज्जितश्वासो ब्रह्मबीजमविस्मरन् ॥ १७ ॥ abhyasen manasā śuddhaṁ trivṛd-brahmākṣaraṁ param mano yacchej jita-śvāso brahma-bījam avismaran Synonyms abhyaset — one should practice; manasā — by the mind; śuddham — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.12

posted in: English 0

ŚB 2.1.12 किं प्रमत्तस्य बहुभि: परोक्षैर्हायनैरिह । वरं मुहूर्तं विदितं घटते श्रेयसे यत: ॥ १२ ॥ kiṁ pramattasya bahubhiḥ parokṣair hāyanair iha varaṁ muhūrtaṁ viditaṁ ghaṭate śreyase yataḥ Synonyms kim — what is; pramattasya — of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.8

posted in: English 0

ŚB 2.1.8 इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥ ८ ॥ idaṁ bhāgavataṁ nāma purāṇaṁ brahma-sammitam adhītavān dvāparādau pitur dvaipāyanād aham Synonyms idam — this; bhāgavatam — Śrīmad-Bhāgavatam; nāma — of the name; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.7

posted in: English 0

ŚB 2.1.7 प्रायेण मुनयो राजन्निवृत्ता विधिषेधत: । नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरे: ॥ ७ ॥ prāyeṇa munayo rājan nivṛttā vidhi-ṣedhataḥ nairguṇya-sthā ramante sma guṇānukathane hareḥ Synonyms prāyeṇa — mainly; munayaḥ — all sages; rājan — O … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.6

posted in: English 0

ŚB 2.1.6 एतावान् सांख्ययोगाभ्यां स्वधर्मपरिनिष्ठया । जन्मलाभ: पर: पुंसामन्ते नारायणस्मृति: ॥ ६ ॥ etāvān sāṅkhya-yogābhyāṁ sva-dharma-pariniṣṭhayā janma-lābhaḥ paraḥ puṁsām ante nārāyaṇa-smṛtiḥ Synonyms etāvān — all these; sāṅkhya — complete knowledge of matter and spirit; yogābhyām — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.3

posted in: English 0

ŚB 2.1.3 निद्रया ह्रियते नक्तं व्यवायेन च वा वय: । दिवा चार्थेहया राजन् कुटुम्बभरणेन वा ॥ ३ ॥ nidrayā hriyate naktaṁ vyavāyena ca vā vayaḥ divā cārthehayā rājan kuṭumba-bharaṇena vā Synonyms nidrayā — by sleeping; hriyate … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.1

posted in: English 0

ŚB 2.1.1 श्रीशुक उवाच वरीयानेष ते प्रश्न: कृतो लोकहितं नृप । आत्मवित्सम्मत: पुंसां श्रोतव्यादिषु य: पर: ॥ १ ॥ śrī-śuka uvāca varīyān eṣa te praśnaḥ kṛto loka-hitaṁ nṛpa ātmavit-sammataḥ puṁsāṁ śrotavyādiṣu yaḥ paraḥ Synonyms śrī–śukaḥ uvāca … Read More

Share/Cuota/Condividi:

Are ‘Vedas’ over 100,000 years old?

posted in: English 0

Profile photo for Rami Sivan Rami Sivan Priest, Dharma teacher, counsellor, Gov. Advisor (1998–present)Updated Oct 22 Between 70,000 and 100,000 years ago, Homo sapiens began migrating from the African continent and populating parts of Europe and … Read More

Share/Cuota/Condividi:

Pavaka, meaning

posted in: English 0

पावकवृति f. pAvakavRti firewall [computer]   पावकम् दत्ते verb 3 pAvakam datte { dA } set on fire   पावकम् ददाति verb 3 pAvakam dadAti { dA } set on fire   पावक adj. pAvaka shining … Read More

Share/Cuota/Condividi:

Amazon one book only

posted in: English 0

Hi. 1) Radha Krishna Ganoddesa Dipika (en espanol) is a translation of our own book in English which is published on Amazon (you can check). 2) This book has been written in Sanskrit language at the … Read More

Share/Cuota/Condividi:
1 457 458 459 460 461 462 463 471