Bhagavad-gita 4.31.

posted in: English 0

  नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ३१ ॥ nāyaṁ loko ’sty ayajñasya kuto ’nyaḥ kuru-sattama   Synonyms na — never; ayam — this; lokaḥ — planet; asti — there is; ayajñasya — for one who performs … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.25.

posted in: English 0

  दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्न‍ावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५ ॥ daivam evāpare yajñaṁ yoginaḥ paryupāsate brahmāgnāv apare yajñaṁ yajñenaivopajuhvati   Synonyms daivam — in worshiping the demigods; eva — like this; apare — some … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.21.

posted in: English 0

  निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्‍नोति किल्बिषम् ॥ २१ ॥ nirāśīr yata-cittātmā tyakta-sarva-parigrahaḥ śārīraṁ kevalaṁ karma kurvan nāpnoti kilbiṣam   Synonyms nirāśīḥ — without desire for the result; yata — controlled; citta-ātmā — mind … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.37

posted in: English 0

ŚB 1.6.37 सूत उवाच एवं सम्भाष्य भगवान्नारदो वासवीसुतम् । आमन्‍त्र्य वीणां रणयन् ययौ याद‍ृच्छिको मुनि: ॥ ३७ ॥ sūta uvāca evaṁ sambhāṣya bhagavān nārado vāsavī-sutam āmantrya vīṇāṁ raṇayan yayau yādṛcchiko muniḥ Synonyms sūtaḥ — Sūta Gosvāmī; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.33

posted in: English 0

ŚB 1.6.33 प्रगायत: स्ववीर्याणि तीर्थपाद: प्रियश्रवा: । आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ ३३ ॥ pragāyataḥ sva-vīryāṇi tīrtha-pādaḥ priya-śravāḥ āhūta iva me śīghraṁ darśanaṁ yāti cetasi Synonyms pragāyataḥ — thus singing; sva–vīryāṇi — own … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.30

posted in: English 0

ŚB 1.6.30 सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षत: । मरीचिमिश्रा ऋषय: प्राणेभ्योऽहं च जज्ञिरे ॥ ३० ॥ sahasra-yuga-paryante utthāyedaṁ sisṛkṣataḥ marīci-miśrā ṛṣayaḥ prāṇebhyo ’haṁ ca jajñire Synonyms sahasra — one thousand; yuga — 4,300,000 years; paryante — at the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.29

posted in: English 0

ŚB 1.6.29 कल्पान्त इदमादाय शयानेऽम्भस्युदन्वत: । शिशयिषोरनुप्राणं विविशेऽन्तरहं विभो: ॥ २९ ॥ kalpānta idam ādāya śayāne ’mbhasy udanvataḥ śiśayiṣor anuprāṇaṁ viviśe ’ntar ahaṁ vibhoḥ Synonyms kalpa–ante — at the end of Brahmā’s day; idam — this; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.20

posted in: English 0

ŚB 1.6.20 एवं यतन्तं विजने मामाहागोचरो गिराम् । गम्भीरश्लक्ष्णया वाचा शुच: प्रशमयन्निव ॥ २० ॥ evaṁ yatantaṁ vijane mām āhāgocaro girām gambhīra-ślakṣṇayā vācā śucaḥ praśamayann iva Synonyms evam — thus; yatantam — one who is engaged … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.16

posted in: English 0

ŚB 1.6.16 ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा । औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरि: ॥ १६ ॥ dhyāyataś caraṇāmbhojaṁ bhāva-nirjita-cetasā autkaṇṭhyāśru-kalākṣasya hṛdy āsīn me śanair hariḥ Synonyms dhyāyataḥ — thus meditating upon; caraṇa–ambhojam — the lotus feet of the localized Personality of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.5

posted in: English 0

ŚB 1.6.5 नारद उवाच भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम । वर्तमानो वयस्याद्ये तत एतदकारषम् ॥ ५ ॥ nārada uvāca bhikṣubhir vipravasite vijñānādeṣṭṛbhir mama vartamāno vayasy ādye tata etad akāraṣam Synonyms nāradaḥ uvāca — Śrī Nārada said; bhikṣubhiḥ — by … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.7

posted in: English 0

ŚB 1.6.7 सास्वतन्त्रा न कल्पासीद्योगक्षेमं ममेच्छती । ईशस्य हि वशे लोको योषा दारुमयी यथा ॥ ७ ॥ sāsvatantrā na kalpāsīd yoga-kṣemaṁ mamecchatī īśasya hi vaśe loko yoṣā dārumayī yathā Synonyms sā — she; asvatantrā — was … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.38.

posted in: English 0

  धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । यथोल्बेनावृतो गर्भस्तथा तेनेदमावृत्तम् ॥ ३८ ॥ dhūmenāvriyate vahnir yathādarśo malena ca yatholbenāvṛto garbhas tathā tenedam āvṛtam   Synonyms dhūmena — by smoke; āvriyate — is covered; vahniḥ — fire; yathā … Read More

Share/Cuota/Condividi:
1 447 448 449 450 451 452 453 633