Bhagavad-gita 8.5.

posted in: English 0

  अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । य: प्रयाति स मद्भ‍ावं याति नास्त्यत्र संशय: ॥ ५ ॥ anta-kāle ca mām eva smaran muktvā kalevaram yaḥ prayāti sa mad-bhāvaṁ yāti nāsty atra saṁśayaḥ Synonyms anta-kāle — at … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.3.

posted in: English 0

श्रीभगवानुवाच अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । भूतभावोद्भ‍वकरो विसर्ग: कर्मसंज्ञित: ॥ ३ ॥ śrī-bhagavān uvāca akṣaraṁ brahma paramaṁ svabhāvo ’dhyātmam ucyate bhūta-bhāvodbhava-karo visargaḥ karma-saṁjñitaḥ Synonyms śrī-bhagavān uvāca — the Supreme Personality of Godhead said; akṣaram — indestructible; … Read More

Share/Cuota/Condividi:

Vrindavana Lila – Jala Kridatikusala Sva Malali, the song

Jala Kridatikusala Sva Malali, the song Song Name: Jala Kridatikusala Sva Malali Author: Sanatana Gosvami Book Name: Krishna Lila Stava Language: Sanskrit LYRICS: (1) jala-krīḍātikuśala sva-mālāli-kulāvṛta sahāsa-gopikā-vrāta-sicyamāna namo’stu te (2) yamunā-jala-līnāńga kālindī-keli-lolita yamunā-tīra-sañcārin kṛṣṇā-kuñja-rati-priya (3) jaya … Read More

Share/Cuota/Condividi:
1 405 406 407 408 409 410 411 471