Srimad-Bhagavatam 1.19.2. dhruvaṁ tato me kṛta-deva-helanād
ध्रुवं ततो मे कृतदेवहेलनाद् दुरत्ययं व्यसनं नातिदीर्घात् । तदस्तु कामं ह्यघनिष्कृताय मे यथा न कुर्यां पुनरेवमद्धा ॥ २ ॥ dhruvaṁ tato me kṛta-deva-helanād duratyayaṁ vyasanaṁ nāti-dīrghāt tad astu kāmaṁ hy agha-niṣkṛtāya me yathā na … Read More
Srimad-Bhagavatam – Preface
Preface We must know the present need of human society. And what is that need? Human society is no longer bounded by geographical limits to particular countries or communities. Human society is broader than … Read More
Srimad-Bhagavatam 1.18.36. ity uktvā roṣa-tāmrākṣo
#SB 1.18.36 इत्युक्त्वा रोषताम्राक्षो वयस्यानृषिबालक: । कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६ ॥ ity uktvā roṣa-tāmrākṣo vayasyān ṛṣi-bālakaḥ kauśiky-āpa upaspṛśya vāg-vajraṁ visasarja ha iti — thus; uktvā — saying; roṣa–tāmra–akṣaḥ — … Read More
Srimad-Bhagavatam 1.2.10 kāmasya nendriya-prītir
कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता । जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभि: ॥ १० ॥ kāmasya nendriya-prītir lābho jīveta yāvatā jīvasya tattva-jijñāsā nārtho yaś ceha karmabhiḥ kāmasya — of desires; na — not; indriya — … Read More
Srimad-Bhagavatam 1.2.5 munayaḥ sādhu pṛṣṭo ’haṁ
#SB 1.2.5 मुनय: साधु पृष्टोऽहं भवद्भिर्लोकमङ्गलम् । यत्कृत: कृष्णसम्प्रश्नो येनात्मा सुप्रसीदति ॥ ५ ॥ munayaḥ sādhu pṛṣṭo ’haṁ bhavadbhir loka-maṅgalam yat kṛtaḥ kṛṣṇa-sampraśno yenātmā suprasīdati munayaḥ — O sages; sādhu — this … Read More
Srimad-Bhagavatam 1.2.4 nārāyaṇaṁ namaskṛtya
#SB 1.2.4 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ४ ॥ nārāyaṇaṁ namaskṛtya naraṁ caiva narottamam devīṁ sarasvatīṁ vyāsaṁ tato jayam udīrayet nārāyaṇam — the Personality of … Read More
Srimad-Bhagavatam 1.2.3 yaḥ svānubhāvam akhila-śruti-sāram ekam
#SB 1.2.3 य: स्वानुभावमखिलश्रुतिसारमेक- मध्यात्मदीपमतितितीर्षतां तमोऽन्धम् । संसारिणां करुणयाह पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥ ३ ॥ yaḥ svānubhāvam akhila-śruti-sāram ekam adhyātma-dīpam atititīrṣatāṁ tamo ’ndham saṁsāriṇāṁ karuṇayāha purāṇa-guhyaṁ taṁ vyāsa-sūnum upayāmi guruṁ munīnām … Read More
Srimad-Bhagavatam 1.18.47. apāpeṣu sva-bhṛtyeṣu
#SB 1.18.47 अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना । पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति ॥ ४७ ॥ apāpeṣu sva-bhṛtyeṣu bālenāpakva-buddhinā pāpaṁ kṛtaṁ tad bhagavān sarvātmā kṣantum arhati apāpeṣu — unto one who is completely free … Read More
Srimad-Bhagavatam 1.18.44. tad adya naḥ pāpam upaity ananvayaṁ
#SB 1.18.44 तदद्य न: पापमुपैत्यनन्वयं यन्नष्टनाथस्य वसोर्विलुम्पकात् । परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थान् पुरुदस्यवो जना: ॥ ४४ ॥ tad adya naḥ pāpam upaity ananvayaṁ yan naṣṭa-nāthasya vasor vilumpakāt parasparaṁ ghnanti śapanti vṛñjate … Read More
Srimad-Bhagavatam 1.18.41. niśamya śaptam atad-arhaṁ narendraṁ
#SB 1.18.41 निशम्य शप्तमतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजमभ्यनन्दत् । अहो बतांहो महदद्य ते कृत- मल्पीयसि द्रोह उरुर्दमो धृत: ॥ ४१ ॥ niśamya śaptam atad-arhaṁ narendraṁ sa brāhmaṇo nātmajam abhyanandat aho batāṁho mahad … Read More
Srimad-Bhagavatam 1.18.39. sa vā āṅgiraso brahman
#SB 1.18.39 स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् । उन्मील्य शनकैर्नेत्रे दृष्ट्वा चांसे मृतोरगम् ॥ ३९ ॥ sa vā āṅgiraso brahman śrutvā suta-vilāpanam unmīlya śanakair netre dṛṣṭvā cāṁse mṛtoragam saḥ — he; … Read More
Srimad-Bhagavatam 1.18.35. kṛṣṇe gate bhagavati
#SB 1.18.35 कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् । तद्भिन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥ ३५ ॥ kṛṣṇe gate bhagavati śāstary utpatha-gāminām tad bhinna-setūn adyāhaṁ śāsmi paśyata me balam kṛṣṇe — Lord Kṛṣṇa; gate — … Read More
Srimad-Bhagavatam 1.18.32. tasya putro ’titejasvī
#SB 1.18.32 तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकै: । राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥ ३२ ॥ tasya putro ’titejasvī viharan bālako ’rbhakaiḥ rājñāghaṁ prāpitaṁ tātaṁ śrutvā tatredam abravīt tasya — his (the sage’s); … Read More