Srimad-Bhagavatam 1.18.31. eṣa kiṁ nibhṛtāśeṣa-

posted in: English 0

#SB 1.18.31     एष किं निभृताशेषकरणो मीलितेक्षण: । मृषासमाधिराहोस्वित्किं नु स्यात्क्षत्रबन्धुभि: ॥ ३१ ॥   eṣa kiṁ nibhṛtāśeṣa- karaṇo mīlitekṣaṇaḥ mṛṣā-samādhir āhosvit kiṁ nu syāt kṣatra-bandhubhiḥ   eṣaḥ — this; kim — whether; nibhṛta–aśeṣa — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.26. pratiruddhendriya-prāṇa-

posted in: English 0

#SB 1.18.26       प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम् । स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६ ॥   pratiruddhendriya-prāṇa- mano-buddhim upāratam sthāna-trayāt paraṁ prāptaṁ brahma-bhūtam avikriyam   pratiruddha — restrained; indriya — the sense organs; prāṇa — air of respiration; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.21. athāpi yat-pāda-nakhāvasṛṣṭaṁ

posted in: English 0

#SB 1.18.21     अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भ: । सेशं पुनात्यन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थ: ॥ २१ ॥   athāpi yat-pāda-nakhāvasṛṣṭaṁ jagad viriñcopahṛtārhaṇāmbhaḥ seśaṁ punāty anyatamo mukundāt ko nāma loke bhagavat-padārthaḥ   atha — therefore; api … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.29. taṁ jighāṁsum abhipretya

posted in: English 0

#SB 1.17.29     तं जिघांसुमभिप्रेत्य विहाय नृपलाञ्छनम् । तत्पादमूलं शिरसा समगाद् भयविह्वल: ॥ २९ ॥   taṁ jighāṁsum abhipretya vihāya nṛpa-lāñchanam tat-pāda-mūlaṁ śirasā samagād bhaya-vihvalaḥ   tam — him; jighāṁsum — willing to kill; abhipretya … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.21. sūta uvāca evaṁ dharme pravadati

posted in: English 0

#SB 1.17.21     सूत उवाच एवं धर्मे प्रवदति स सम्राड् द्विजसत्तमा: । समाहितेन मनसा विखेद: पर्यचष्ट तम् ॥ २१ ॥   sūta uvāca evaṁ dharme pravadati sa samrāḍ dvija-sattamāḥ samāhitena manasā vikhedaḥ paryacaṣṭa tam   … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.17. dharma uvāca etad vaḥ pāṇḍaveyānāṁ

posted in: English 0

#SB 1.17.17   धर्म उवाच एतद् व: पाण्डवेयानां युक्तमार्ताभयं वच: । येषां गुणगणै: कृष्णो दौत्यादौ भगवान् कृत: ॥ १७ ॥   dharma uvāca etad vaḥ pāṇḍaveyānāṁ yuktam ārtābhayaṁ vacaḥ yeṣāṁ guṇa-gaṇaiḥ kṛṣṇo dautyādau bhagavān kṛtaḥ   … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.14. jane ’nāgasy aghaṁ yuñjan

posted in: English 0

#SB 1.17.14   जनेऽनागस्यघं युञ्जन् सर्वतोऽस्य च मद्भयम् । साधूनां भद्रमेव स्यादसाधुदमने कृते ॥ १४ ॥   jane ’nāgasy aghaṁ yuñjan sarvato ’sya ca mad-bhayam sādhūnāṁ bhadram eva syād asādhu-damane kṛte   jane — to the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.10-11. yasya rāṣṭre prajāḥ sarvās

posted in: English 0

#SB 1.17.10 – 11   यस्य राष्ट्रे प्रजा: सर्वास्त्रस्यन्ते साध्व्यसाधुभि: । तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गति: ॥ १० ॥ एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रह: । अत एनं वधिष्यामि भूतद्रुहमसत्तमम् ॥ ११ ॥   yasya rāṣṭre prajāḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.7. tvaṁ vā mṛṇāla-dhavalaḥ

posted in: English 0

#SB 1.17.7   त्वं वा मृणालधवल: पादैर्न्यून: पदा चरन् । वृषरूपेण किं कश्चिद् देवो न: परिखेदयन् ॥ ७ ॥   tvaṁ vā mṛṇāla-dhavalaḥ pādair nyūnaḥ padā caran vṛṣa-rūpeṇa kiṁ kaścid devo naḥ parikhedayan   tvam — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.5. kas tvaṁ mac-charaṇe loke

posted in: English 0

#SB 1.17.5     कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली । नरदेवोऽसि वेशेण नटवत्कर्मणाद्विज: ॥ ५ ॥   kas tvaṁ mac-charaṇe loke balād dhaṁsy abalān balī nara-devo ’si veṣeṇa naṭavat karmaṇā ’dvijaḥ   kaḥ — who are; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.2. vṛṣaṁ mṛṇāla-dhavalaṁ

posted in: English 0

#SB 1.17.2     वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् । वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ॥ २ ॥   vṛṣaṁ mṛṇāla-dhavalaṁ mehantam iva bibhyatam vepamānaṁ padaikena sīdantaṁ śūdra-tāḍitam   vṛṣam — the bull; mṛṇāla–dhavalam — as white as … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.18. sūta uvāca aho vayaṁ janma-bhṛto ’dya hāsma

posted in: English 0

#SB 1.18.18 सूत उवाच अहो वयं जन्मभृतोऽद्य हास्म वृद्धानुवृत्त्यापि विलोमजाता: । दौष्कुल्यमाधिं विधुनोति शीघ्रं महत्तमानामभिधानयोग: ॥ १८ ॥   sūta uvāca aho vayaṁ janma-bhṛto ’dya hāsma vṛddhānuvṛttyāpi viloma-jātāḥ dauṣkulyam ādhiṁ vidhunoti śīghraṁ mahattamānām abhidhāna-yogaḥ     … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.8. kiṁ nu bāleṣu śūreṇa

posted in: English 0

#SB 1.18.8 किं नु बालेषु शूरेण कलिना धीरभीरुणा । अप्रमत्त: प्रमत्तेषु यो वृको नृषु वर्तते ॥ ८ ॥   kiṁ nu bāleṣu śūreṇa kalinā dhīra-bhīruṇā apramattaḥ pramatteṣu yo vṛko nṛṣu vartate   kim — what; nu … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.43-44. sa eṣa etarhy adhyāsta

posted in: English 0

#SB 1.17.43-44 स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम् । पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता ॥ ४३ ॥ आस्तेऽधुना स राजर्षि: कौरवेन्द्रश्रियोल्लसन् । गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवा: ॥ ४४ ॥   sa eṣa etarhy adhyāsta āsanaṁ pārthivocitam pitāmahenopanyastaṁ rājñāraṇyaṁ vivikṣatā āste … Read More

Share/Cuota/Condividi:
1 2 3 4 5 12