Srimad-Bhagavatam 1.17.28. iti dharmaṁ mahīṁ caiva

posted in: English 0

#SB 1.17.28   इति धर्मं महीं चैव सान्‍त्वयित्वा महारथ: । निशातमाददे खड्गं कलयेऽधर्महेतवे ॥ २८ ॥   iti dharmaṁ mahīṁ caiva sāntvayitvā mahā-rathaḥ niśātam ādade khaḍgaṁ kalaye ’dharma-hetave   iti — thus; dharmam — the personality … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.8. kiṁ nu bāleṣu śūreṇa

posted in: English 0

#SB 1.18.8 किं नु बालेषु शूरेण कलिना धीरभीरुणा । अप्रमत्त: प्रमत्तेषु यो वृको नृषु वर्तते ॥ ८ ॥   kiṁ nu bāleṣu śūreṇa kalinā dhīra-bhīruṇā apramattaḥ pramatteṣu yo vṛko nṛṣu vartate   kim — what; nu … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.9 – 10. atrir vasiṣṭhaś cyavanaḥ śaradvān

posted in: English 0

  अत्रिर्वसिष्ठश्‍च्यवन: शरद्वा- नरिष्टनेमिर्भृगुरङ्गिराश्च । पराशरो गाधिसुतोऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ ॥ ९ ॥ मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतम: पिप्पलाद: । मैत्रेय और्व: कवष: कुम्भयोनि- र्द्वैपायनो भगवान्नारदश्च ॥ १० ॥   atrir vasiṣṭhaś cyavanaḥ śaradvān ariṣṭanemir bhṛgur aṅgirāś … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.6. yā vai lasac-chrī-tulasī-vimiśra-

posted in: English 0

      या वै लसच्छ्रीतुलसीविमिश्र- कृष्णाङ्‌घ्रिरेण्वभ्यधिकाम्बुनेत्री । पुनाति लोकानुभयत्र सेशान् कस्तां न सेवेत मरिष्यमाण: ॥ ६ ॥   yā vai lasac-chrī-tulasī-vimiśra- kṛṣṇāṅghri-reṇv-abhyadhikāmbu-netrī punāti lokān ubhayatra seśān kas tāṁ na seveta mariṣyamāṇaḥ   yā — the river … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.3. adyaiva rājyaṁ balam ṛddha-kośaṁ

posted in: English 0

    अद्यैव राज्यं बलमृद्धकोशं प्रकोपितब्रह्मकुलानलो मे । दहत्वभद्रस्य पुनर्न मेऽभूत् पापीयसी धीर्द्विजदेवगोभ्य: ॥ ३ ॥   adyaiva rājyaṁ balam ṛddha-kośaṁ prakopita-brahma-kulānalo me dahatv abhadrasya punar na me ’bhūt pāpīyasī dhīr dvija-deva-gobhyaḥ   adya — this … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.47. apāpeṣu sva-bhṛtyeṣu

posted in: English 0

#SB 1.18.47     अपापेषु स्वभृत्येषु बालेनापक्‍वबुद्धिना । पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति ॥ ४७ ॥   apāpeṣu sva-bhṛtyeṣu bālenāpakva-buddhinā pāpaṁ kṛtaṁ tad bhagavān sarvātmā kṣantum arhati   apāpeṣu — unto one who is completely free … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.8 dharmaḥ svanuṣṭhitaḥ puṁsāṁ

posted in: English 0

#SB 1.2.8   धर्म: स्वनुष्ठित: पुंसां विष्वक्सेनकथासु य: । नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् ॥ ८ ॥   dharmaḥ svanuṣṭhitaḥ puṁsāṁ viṣvaksena-kathāsu yaḥ notpādayed yadi ratiṁ śrama eva hi kevalam   dharmaḥ — occupation; svanuṣṭhitaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.7 vāsudeve bhagavati

posted in: English 0

#SB 1.2.7     वासुदेवे भगवति भक्तियोग: प्रयोजित: । जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम् ॥ ७ ॥   vāsudeve bhagavati bhakti-yogaḥ prayojitaḥ janayaty āśu vairāgyaṁ jñānaṁ ca yad ahaitukam   vāsudeve — unto Kṛṣṇa; bhagavati — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.6 sa vai puṁsāṁ paro dharmo

posted in: English 0

#SB 1.2.6     स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे । अहैतुक्यप्रतिहता ययात्मा सुप्रसीदति ॥ ६ ॥   sa vai puṁsāṁ paro dharmo yato bhaktir adhokṣaje ahaituky apratihatā yayātmā suprasīdati   saḥ — that; vai … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.49. iti putra-kṛtāghena

posted in: English 0

#SB 1.18.49     इति पुत्रकृताघेन सोऽनुतप्तो महामुनि: । स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥ ४९ ॥   iti putra-kṛtāghena so ’nutapto mahā-muniḥ svayaṁ viprakṛto rājñā naivāghaṁ tad acintayat   iti — thus; putra — son; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.45. tadārya-dharmaḥ pravilīyate nṛṇāṁ

posted in: English 0

#SB 1.18.45   तदार्यधर्म: प्रविलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमय: । ततोऽर्थकामाभिनिवेशितात्मनां शुनां कपीनामिव वर्णसङ्कर: ॥ ४५ ॥   tadārya-dharmaḥ pravilīyate nṛṇāṁ varṇāśramācāra-yutas trayīmayaḥ tato ’rtha-kāmābhiniveśitātmanāṁ śunāṁ kapīnām iva varṇa-saṅkaraḥ   tadā — at that time; ārya — progressive … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.42. na vai nṛbhir nara-devaṁ parākhyaṁ

posted in: English 0

#SB 1.18.42   न वै नृभिर्नरदेवं पराख्यं सम्मातुमर्हस्यविपक्‍वबुद्धे । यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतोभया: प्रजा: ॥ ४२ ॥   na vai nṛbhir nara-devaṁ parākhyaṁ sammātum arhasy avipakva-buddhe yat-tejasā durviṣaheṇa guptā vindanti bhadrāṇy akutobhayāḥ prajāḥ   na … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.37. iti laṅghita-maryādaṁ

posted in: English 0

#SB 1.18.37       इति लङ्घितमर्यादं तक्षक: सप्तमेऽहनि । दङ्‍क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥ ३७ ॥   iti laṅghita-maryādaṁ takṣakaḥ saptame ’hani daṅkṣyati sma kulāṅgāraṁ codito me tata-druham   iti — thus; laṅghita … Read More

Share/Cuota/Condividi:
1 2 3 4 12