Srimad-Bhagavatam 1.1.23
Srimad-Bhagavatam 1.1.23 ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि । स्वां काष्ठामधुनोपेते धर्म: कं शरणं गत: ॥ २३ ॥ brūhi yogeśvare kṛṣṇe brahmaṇye dharma-varmaṇi svāṁ kāṣṭhām adhunopete dharmaḥ kaṁ śaraṇaṁ gataḥ Synonyms brūhi — please tell; yoga-īśvare — … Read More
Srimad-Bhagavatam 1.1.16 – ko vā bhagavatas tasya
ŚB 1.1.16 को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मण: । शुद्धिकामो न शृणुयाद्यश: कलिमलापहम् ॥ १६ ॥ ko vā bhagavatas tasya puṇya-ślokeḍya-karmaṇaḥ śuddhi-kāmo na śṛṇuyād yaśaḥ kali-malāpaham Synonyms kaḥ — who; vā — rather; bhagavataḥ — of the Lord; … Read More
Srimad-Bhagavatam 1.1.12 – sūta jānāsi bhadraṁ te
ŚB 1.1.12 सूत जानासि भद्रं ते भगवान् सात्वतां पति: । देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ १२ ॥ sūta jānāsi bhadraṁ te bhagavān sātvatāṁ patiḥ devakyāṁ vasudevasya jāto yasya cikīrṣayā Synonyms sūta — O Sūta Gosvāmī; … Read More
Srimad-Bhagavatam 1.1.22
Srimad-Bhagavatam 1.1.22 त्वं न: सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम् । कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् ॥ २२ ॥ tvaṁ naḥ sandarśito dhātrā dustaraṁ nistitīrṣatām kaliṁ sattva-haraṁ puṁsāṁ karṇa-dhāra ivārṇavam Synonyms tvam — Your Goodness; naḥ — unto … Read More
Srimad-Bhagavatam 1.1.21 – kṛtavān kila karmāṇi
ŚB 1.1.21 कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् । आसीना दीर्घसत्रेण कथायां सक्षणा हरे: ॥ २१ ॥ kalim āgatam ājñāya kṣetre ’smin vaiṣṇave vayam āsīnā dīrgha-satreṇa kathāyāṁ sakṣaṇā hareḥ Synonyms kalim — the Age of Kali (iron age … Read More
Srimad-Bhagavatam 1.1.20 – kṛtavān kila karmāṇi
ŚB 1.1.20 कृतवान् किल कर्माणि सह रामेण केशव: । अतिमर्त्यानि भगवान् गूढ: कपटमानुष: ॥ २० ॥ kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ atimartyāni bhagavān gūḍhaḥ kapaṭa-mānuṣaḥ Synonyms kṛtavān — done by; kila — what; karmāṇi — … Read More
Srimad-Bhagavatam 1.1.19 – vayaṁ tu na vitṛpyāma
ŚB 1.1.19 वयं तु न वितृप्याम उत्तमश्लोकविक्रमे । यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ १९ ॥ vayaṁ tu na vitṛpyāma uttama-śloka-vikrame yac-chṛṇvatāṁ rasa-jñānāṁ svādu svādu pade pade Synonyms vayam — we; tu — but; na … Read More
Srimad-Bhagavatam First Canto, Chapter 1: Questions by the Sages – Index (in English)
Srimad-Bhagavatam – Canto 1, Chapter 1: Questions by the Sages Srimad-Bhagavatam – Canto 1, Chapter 1: Only verses in english The six questions of the sages and the answers by Suta Gosvami 1.1.1 – janmadi … Read More
Srimad-Bhagavatam 1.1.18 – athākhyāhi harer dhīmann
ŚB 1.1.18 अथाख्याहिहरेर्धीमन्नवतारकथा: शुभा: । लीला विदधत: स्वैरमीश्वरस्यात्ममायया ॥ १८ ॥ athākhyāhi harer dhīmann avatāra-kathāḥ śubhāḥ līlā vidadhataḥ svairam īśvarasyātma-māyayā Synonyms atha — therefore; ākhyāhi — describe; hareḥ — of the Lord; dhīman — O sagacious … Read More
Srimad-Bhagavatam 1.1.17 – tasya karmāṇy udārāṇi
ŚB 1.1.17 तस्य कर्माण्युदाराणि परिगीतानि सूरिभि: । ब्रूहि न: श्रद्दधानानां लीलया दधत: कला: ॥ १७ ॥ tasya karmāṇy udārāṇi parigītāni sūribhiḥ brūhi naḥ śraddadhānānāṁ līlayā dadhataḥ kalāḥ Synonyms tasya — His; karmāṇi — transcendental acts; udārāṇi … Read More
Srimad-Bhagavatam 1.1.14 – āpannaḥ saṁsṛtiṁ ghorāṁ
ŚB 1.1.14 आपन्न: संसृतिं घोरां यन्नाम विवशो गृणन् । तत: सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ॥ १४ ॥ āpannaḥ saṁsṛtiṁ ghorāṁ yan-nāma vivaśo gṛṇan tataḥ sadyo vimucyeta yad bibheti svayaṁ bhayam Synonyms āpannaḥ — being entangled; … Read More
Srimad-Bhagavatam 1.1.13 – tan naḥ śuśrūṣamāṇānām
ŚB 1.1.13 तन्न: शुश्रूषमाणानामर्हस्यङ्गानुवर्णितुम् । यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ १३ ॥ tan naḥ śuśrūṣamāṇānām arhasy aṅgānuvarṇitum yasyāvatāro bhūtānāṁ kṣemāya ca bhavāya ca Synonyms tat — those; naḥ — unto us; śuśrūṣamāṇānām — those … Read More