Bhagavad-gita 1.37-38. yady apy ete na paśyanti

posted in: English 0

#Bg 1.37-38 यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३७ ॥ कथं न ज्ञेयमस्माभिः पापादस्मन्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भ‍िर्जनार्दन ॥ ३८ ॥   yady apy ete na paśyanti lobhopahata-cetasaḥ kula-kṣaya-kṛtaṁ doṣaṁ mitra-drohe … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.36. pāpam evāśrayed asmān

posted in: English 0

#Bg 1.36 पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः । तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३६ ॥   pāpam evāśrayed asmān hatvaitān ātatāyinaḥ tasmān nārhā vayaṁ hantuṁ dhārtarāṣṭrān sa-bāndhavān sva-janaṁ hi kathaṁ hatvā sukhinaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.32-33-34-35. kiṁ no rājyena govinda

posted in: English 0

    किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा । येषामर्थे काङ्‍‍क्षितं नो राज्यं भोगाः सुखानि च ॥ ३२ ॥ त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च । आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥ ३3 ॥ मातुलाः … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.28. arjuna uvāca dṛṣṭvemaṁ sva-janaṁ kṛṣṇa

posted in: English 0

अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् । सीदन्ति मम गात्राणि मुखं च परिश‍ुष्यति ॥ २८ ॥   arjuna uvāca dṛṣṭvemaṁ sva-janaṁ kṛṣṇa yuyutsuṁ samupasthitam sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati Synonyms arjunaḥ uvāca — Arjuna … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.16 – ko vā bhagavatas tasya

posted in: English 0

ŚB 1.1.16 को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मण: । शुद्धिकामो न श‍ृणुयाद्यश: कलिमलापहम् ॥ १६ ॥   ko vā bhagavatas tasya puṇya-ślokeḍya-karmaṇaḥ śuddhi-kāmo na śṛṇuyād yaśaḥ kali-malāpaham   kaḥ — who; vā — rather; bhagavataḥ — of the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.12 – sūta jānāsi bhadraṁ te

posted in: English 0

ŚB 1.1.12 सूत जानासि भद्रं ते भगवान् सात्वतां पति: । देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ १२ ॥ sūta jānāsi bhadraṁ te bhagavān sātvatāṁ patiḥ devakyāṁ vasudevasya jāto yasya cikīrṣayā   sūta — O Sūta Gosvāmī; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam – Dedication

posted in: English 0

  Dedication To Śrīla Prabhupāda Bhaktisiddhānta Sarasvatī Gosvāmī Mahārāja MY SPIRITUAL MASTER On the 26th Annual Ceremony of His Disappearance Day He lives forever by his divine instructions and the follower lives with him.  

Share/Cuota/Condividi:

Bhagavad-gita 1.31. na ca śreyo ’nupaśyāmi

posted in: English 0

#Bg 1.31 न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥ ३१ ॥ na ca śreyo ’nupaśyāmi hatvā sva-janam āhave na kāṅkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni ca … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.30. na ca śaknomy avasthātuṁ

posted in: English 0

#Bg 1.30 न च शक्न‍ोम्यवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥ ३० ॥ na ca śaknomy avasthātuṁ bhramatīva ca me manaḥ nimittāni ca paśyāmi viparītāni keśava   na — nor; ca … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.29. vepathuś ca śarīre me

posted in: English 0

#Bg 1.29 वेपथुश्च शरीरे मे रोमहर्षश्च जायते । गाण्डीवं स्रंसते हस्तात्त्वक्च‍ैव परिदह्यते ॥ २९ ॥ vepathuś ca śarīre me roma-harṣaś ca jāyate gāṇḍīvaṁ sraṁsate hastāt tvak caiva paridahyate   vepathuḥ — trembling of the body; ca … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.1 janmādy asya yato ’nvayād itarataś cārtheṣv abhijñaḥ svarāṭ

posted in: English 0

#SB 1.1.1   ॐ नमो भगवते वासुदेवाय जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञ: स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरय: । तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ १ ॥   oṁ namo … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.3. paśyaitāṁ pāṇḍu-putrānām

posted in: English 0

  पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥   paśyaitāṁ pāṇḍu-putrānām ācārya mahatīṁ camūm vyūḍhāṁ drupada-putreṇa tava śiṣyeṇa dhīmatā   paśya — behold; etām — this; pāṇḍu-putrānām — of the … Read More

Share/Cuota/Condividi:
1 2 3