Nectar of Instruction 11 – kṛṣṇasyoccaiḥ praṇaya-vasatiḥ preyasībhyo ’pi rādhā

posted in: English 0

# Nectar of Instruction 11   कृष्णस्योच्चैः प्रणयवसतिः प्रेयसीभ्योऽपि राधा कुण्डं चास्या मुनिभिरभितस्तादृगेव व्यधायि । यत्प्रेष्ठैरप्यलमसुलभं किं पुनर्भक्तिभाजां तत्प्रेमेदं सकृदपि सरः स्नातुराविष्करोति ॥ ११ ॥   kṛṣṇasyoccaiḥ praṇaya-vasatiḥ preyasībhyo ’pi rādhā kuṇḍaṁ cāsyā munibhir abhitas tādṛg … Read More

Share/Cuota/Condividi:

Nectar of Instruction 10 – karmibhyaḥ parito hareḥ priyatayā vyaktiṁ yayur jñāninas

posted in: English 0

#Nectar of Instruction 10   कर्मिभ्यः परितो हरेः प्रियतया व्यक्तिं ययुर्ज्ञानिनस्तेभ्यो ज्ञानविमुक्तभक्तिपरमाः प्रेमैकनिष्ठास्ततः । तेभ्यस्ताः पशुपालपङ्कजदृशस्ताभ्योऽपि सा राधिका प्रेष्ठा तद्वदियं तदीयसरसी तां नाश्रयेत्कः कृती ॥ १० ॥   karmibhyaḥ parito hareḥ priyatayā vyaktiṁ yayur jñāninas tebhyo … Read More

Share/Cuota/Condividi:

Nectar of Instruction 5 – kṛṣṇeti yasya giri taṁ manasādriyeta

posted in: English 0

#Nectar of Instruction 5   कृष्णेति यस्य गिरि तं मनसाद्रियेत दीक्षास्ति चेत्प्रणतिभिश्च भजन्तमीशम् । शुश्रूषया भजनविज्ञमनन्यमन्यनिन्दादिशून्यहृदमीप्सितसङ्गलब्ध्या ॥ ५ ॥   kṛṣṇeti yasya giri taṁ manasādriyeta dīkṣāsti cet praṇatibhiś ca bhajantam īśam śuśrūṣayā bhajana-vijñam ananyam anya- nindādi-śūnya-hṛdam … Read More

Share/Cuota/Condividi:

Nectar of Instruction 3 – utsāhān niścayād dhairyāt

posted in: English 0

#Nectar of Instruction 3   उत्साहान्निश्चयाद्धैर्यात्तत्तत्कर्मप्रवर्तनात् । सङ्गत्यागात्सतो वृत्तेः षड्भिर्भक्तिः प्रसिध्यति ॥ ३ ॥   utsāhān niścayād dhairyāt tat-tat-karma-pravartanāt saṅga-tyāgāt sato vṛtteḥ ṣaḍbhir bhaktiḥ prasidhyati     utsāhāt — by enthusiasm; niścayāt — by confidence; dhairyāt … Read More

Share/Cuota/Condividi:

Nectar of Instruction 1 – vāco vegaṁ manasaḥ krodha-vegaṁ

posted in: English 0

#Nectar of Instruction 1   वाचो वेगं मनसः क्रोधवेगं जिह्वावेगमुदरोपस्थवेगम् । एतान्वेगान्यो विषहेत धीरः सर्वामपीमां पृथिवीं स शिष्यात् ॥ १ ॥   vāco vegaṁ manasaḥ krodha-vegaṁ jihvā-vegam udaropastha-vegam etān vegān yo viṣaheta dhīraḥ sarvām apīmāṁ pṛthivīṁ … Read More

Share/Cuota/Condividi:

Nectar of Instruction 9 – vaikuṇṭhāj janito varā madhu-purī tatrāpi rāsotsavād

posted in: English 0

#Nectar of Instruction 9   वैकुण्ठाज्जनितो वरा मधुपुरी तत्रापि रासोत्सवाद्वृन्दारण्यमुदारपाणिरामणात्तत्रापि गोवर्धनः । राधाकुण्डमिहापि गोकुलपतेः प्रेमामृताप्लावनात्कुर्यादस्य विराजतो गिरितटे सेवां विवेकी न कः ॥ ९ ॥   vaikuṇṭhāj janito varā madhu-purī tatrāpi rāsotsavād vṛndāraṇyam udāra-pāṇi-ramaṇāt tatrāpi govardhanaḥ rādhā-kuṇḍam … Read More

Share/Cuota/Condividi:

Nectar of Instruction 8 – tan-nāma-rūpa-caritādi-sukīrtanānu-

posted in: English 0

#Nectar of Instruction 8   तन्नामरूपचरितादिसुकीर्तनानुस्मृत्योः क्रमेण रसनामनसी नियोज्य । तिष्ठन्व्रजे तदनुरागिजनानुगामी कालं नयेदखिलमित्युपदेशसारम् ॥ ८ ॥   tan-nāma-rūpa-caritādi-sukīrtanānu- smṛtyoḥ krameṇa rasanā-manasī niyojya tiṣṭhan vraje tad-anurāgi-janānugāmī kālaṁ nayed akhilam ity upadeśa-sāram   tat — of Lord … Read More

Share/Cuota/Condividi:

Nectar of Instruction 2 – atyāhāraḥ prayāsaś ca

posted in: English 0

#Nectar of Instruction 2     अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः । जनसङ्गश्च लौल्यं च षड्भिर्भक्तिर्विनश्यति ॥ २ ॥   atyāhāraḥ prayāsaś ca prajalpo niyamāgrahaḥ jana-saṅgaś ca laulyaṁ ca ṣaḍbhir bhaktir vinaśyati   ati–āhāraḥ — overeating or … Read More

Share/Cuota/Condividi:

Nectar of Instruction 7 – syāt kṛṣṇa-nāma-caritādi-sitāpy avidyā-

posted in: English 0

#Nectar of Instruction 7   स्यात् कृष्णनामचरितादिसिताप्यविद्यापित्तोपतप्तरसनस्य न रोचिका नु । किन्त्वादरादनुदिनं खलु सैव जुष्टा स्वाद्वी क्रमाद्भवति तद्गदमूलहन्त्री ॥ ७ ॥   syāt kṛṣṇa-nāma-caritādi-sitāpy avidyā- pittopatapta-rasanasya na rocikā nu kintv ādarād anudinaṁ khalu saiva juṣṭā svādvī … Read More

Share/Cuota/Condividi:

Nectar of Instruction 4 – dadāti pratigṛhṇāti

posted in: English 0

  ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ ४ ॥   dadāti pratigṛhṇāti guhyam ākhyāti pṛcchati bhuṅkte bhojayate caiva ṣaḍ-vidhaṁ prīti-lakṣaṇam     dadāti — gives charity; pratigṛhṇāti — accepts in return; … Read More

Share/Cuota/Condividi: