Bhagavad-gita 1.32-35
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा । येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ॥ ३२ ॥ त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च । आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥ ३३ ॥ मातुलाः … Read More
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा । येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ॥ ३२ ॥ त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च । आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥ ३३ ॥ मातुलाः … Read More
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥ ३० ॥ na ca śaknomy avasthātuṁ bhramatīva ca me manaḥ nimittāni ca paśyāmi viparītāni keśava Synonyms na — nor; ca — … Read More
वेपथुश्च शरीरे मे रोमहर्षश्च जायते । गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ॥ २९ ॥ vepathuś ca śarīre me roma-harṣaś ca jāyate gāṇḍīvaṁ sraṁsate hastāt tvak caiva paridahyate Synonyms vepathuḥ — trembling of the body; ca — … Read More
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरुनिति ॥ २५ ॥ bhīṣma-droṇa-pramukhataḥ sarveṣāṁ ca mahī-kṣitām uvāca pārtha paśyaitān samavetān kurūn iti Synonyms bhīṣma — Grandfather Bhīṣma; droṇa — the teacher Droṇa; pramukhataḥ — … Read More
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः । हृषीकेशं तदा वाक्यमिदमाह महीपते ॥ २० ॥ atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapi-dhvajaḥ pravṛtte śastra-sampāte dhanur udyamya pāṇḍavaḥ hṛṣīkeśaṁ tadā vākyam idam āha mahī-pate Synonyms atha … Read More
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥ aparyāptaṁ tad asmākaṁ balaṁ bhīṣmābhirakṣitam paryāptaṁ tv idam eteṣāṁ balaṁ bhīmābhirakṣitam Synonyms aparyāptam — immeasurable; tat — that; asmākam — of ours; … Read More
भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८ ॥ bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṁ-jayaḥ aśvatthāmā vikarṇaś ca saumadattis tathaiva ca Synonyms bhavān — your good self; bhīṣmaḥ — … Read More
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥ yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān saubhadro draupadeyāś ca sarva eva mahā-rathāḥ Synonyms yudhāmanyuḥ — Yudhāmanyu; ca — and; vikrāntaḥ — … Read More
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥ paśyaitāṁ pāṇḍu-putrānām ācārya mahatīṁ camūm vyūḍhāṁ drupada-putreṇa tava śiṣyeṇa dhīmatā Synonyms paśya — behold; etām — this; pāṇḍu-putrānām — of … Read More
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही ॥ २२ ॥ vāsāṁsi jīrṇāni yathā vihāya navāni gṛhṇāti naro ’parāṇi tathā śarīrāṇi vihāya jīrṇāny anyāni saṁyāti navāni dehī … Read More
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥ ya enaṁ vetti hantāraṁ yaś cainaṁ manyate hatam ubhau tau na vijānīto nāyaṁ hanti na hanyate Synonyms … Read More
नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥ nāsato vidyate bhāvo nābhāvo vidyate sataḥ ubhayor api dṛṣṭo ’ntas tv anayos tattva-darśibhiḥ Synonyms na — never; asataḥ — of the nonexistent; vidyate … Read More
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥ na caitad vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ yān … Read More
अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥ arjuna uvāca kathaṁ bhīṣmam ahaṁ saṅkhye droṇaṁ ca madhusūdana iṣubhiḥ pratiyotsyāmi pūjārhāv ari-sūdana Synonyms arjunaḥ uvāca — Arjuna said; katham … Read More