Bhagavad-gita 3.3 – śrī-bhagavān uvāca loke ’smin dvi-vidhā niṣṭhā

posted in: English 0

#BG 3.3     श्रीभगवानुवाच लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥ ३ ॥   śrī-bhagavān uvāca loke ’smin dvi-vidhā niṣṭhā purā proktā mayānagha jñāna-yogena sāṅkhyānāṁ karma-yogena yoginām   śrī–bhagavān uvāca — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.5 – yat sāṅkhyaiḥ prāpyate sthānaṁ

posted in: English 0

    यत्सां‍ख्यै: प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सां‍ख्यं च योगं च य: पश्यति स पश्यति ॥ ५ ॥   yat sāṅkhyaiḥ prāpyate sthānaṁ tad yogair api gamyate ekaṁ sāṅkhyaṁ ca yogaṁ ca yaḥ paśyati … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.10. aparyāptaṁ tad asmākaṁ

posted in: English 0

  अपर्याप्त‍ं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्त‍ं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥ aparyāptaṁ tad asmākaṁ balaṁ bhīṣmābhirakṣitam paryāptaṁ tv idam eteṣāṁ balaṁ bhīmābhirakṣitam   Synonyms aparyāptam — immeasurable; tat — that; asmākam — of ours; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.6.

posted in: English 0

  युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥ yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān saubhadro draupadeyāś ca sarva eva mahā-rathāḥ   Synonyms yudhāmanyuḥ — Yudhāmanyu; ca — and; vikrāntaḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.4.

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Bhagavad-gita 4.3.

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Bhagavad-gita 5.16 – jñānena tu tad ajñānaṁ

posted in: English 0

  ज्ञानेन तु तदज्ञानं येषां नाशितमात्मन: । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥   jñānena tu tad ajñānaṁ yeṣāṁ nāśitam ātmanaḥ teṣām āditya-vaj jñānaṁ prakāśayati tat param   jñānena — by knowledge; tu — but; tat … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.11 – kāyena manasā buddhyā

posted in: English 0

    कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिन: कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म‍श‍ुद्धये ॥ ११ ॥   kāyena manasā buddhyā kevalair indriyair api yoginaḥ karma kurvanti saṅgaṁ tyaktvātma-śuddhaye   kāyena — with the body; manasā — with … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.7 – yoga-yukto viśuddhātmā

posted in: English 0

    योगयुक्तो विश‍ुद्धात्मा विजितात्मा जितेन्द्रिय: । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ७ ॥   yoga-yukto viśuddhātmā vijitātmā jitendriyaḥ sarva-bhūtātma-bhūtātmā kurvann api na lipyate   yoga–yuktaḥ — engaged in devotional service; viśuddha–ātmā — a purified soul; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.6 – sannyāsas tu mahā-bāho

posted in: English 0

  सन्न्यासस्तु महाबाहो दु:खमाप्‍तुमयोगत: । योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥ ६ ॥   sannyāsas tu mahā-bāho duḥkham āptum ayogataḥ yoga-yukto munir brahma na cireṇādhigacchati   sannyāsaḥ — the renounced order of life; tu — but; mahā–bāho … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.3 – jñeyaḥ sa nitya-sannyāsī

posted in: English 0

    ज्ञेय: स नित्यसन्न्यासी यो न द्वेष्टि न काङ्‍क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ३ ॥   jñeyaḥ sa nitya-sannyāsī yo na dveṣṭi na kāṅkṣati nirdvandvo hi mahā-bāho sukhaṁ bandhāt pramucyate   jñeyaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.40 – ajñaś cāśraddadhānaś ca

posted in: English 0

    अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४० ॥   ajñaś cāśraddadhānaś ca saṁśayātmā vinaśyati nāyaṁ loko ’sti na paro na sukhaṁ saṁśayātmanaḥ   ajñaḥ — a fool who … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.37 – yathaidhāṁsi samiddho ’gnir

posted in: English 0

    यथैधांसि समिद्धोऽग्न‍िर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्न‍िः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥   yathaidhāṁsi samiddho ’gnir bhasma-sāt kurute ’rjuna jñānāgniḥ sarva-karmāṇi bhasma-sāt kurute tathā   yathā — just as; edhāṁsi — firewood; samiddhaḥ — blazing; agniḥ … Read More

Share/Cuota/Condividi:
1 2 3 4 30