Srimad-Bhagavatam 1.18.13

posted in: English 0

ŚB 1.18.13 तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिष: ॥ १३ ॥ tulayāma lavenāpi na svargaṁ nāpunar-bhavam bhagavat-saṅgi-saṅgasya martyānāṁ kim utāśiṣaḥ Synonyms tulayāma — to be balanced with; lavena — by a moment; api … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.11

posted in: English 0

ŚB 1.18.11 ऋषय ऊचु: सूत जीव समा: सौम्य शाश्वतीर्विशदं यश: । यस्त्वं शंससि कृष्णस्य मर्त्यानाममृतं हि न: ॥ ११ ॥ ṛṣaya ūcuḥ sūta jīva samāḥ saumya śāśvatīr viśadaṁ yaśaḥ yas tvaṁ śaṁsasi kṛṣṇasya martyānām amṛtaṁ hi … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.1

posted in: English 0

ŚB 1.18.1 सूत उवाच यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृत: । अनुग्रहाद् भगवत: कृष्णस्याद्भुतकर्मण: ॥ १ ॥ sūta uvāca yo vai drauṇy-astra-vipluṣṭo na mātur udare mṛtaḥ anugrahād bhagavataḥ kṛṣṇasyādbhuta-karmaṇaḥ Synonyms sūtaḥ uvāca — Śrī Sūta Gosvāmī … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.6

posted in: English 0

ŚB 1.18.6 यस्मिन्नहनि यर्ह्येव भगवानुत्ससर्ज गाम् । तदैवेहानुवृत्तोऽसावधर्मप्रभव: कलि: ॥ ६ ॥ yasminn ahani yarhy eva bhagavān utsasarja gām tadaivehānuvṛtto ’sāv adharma-prabhavaḥ kaliḥ Synonyms yasmin — on that; ahani — very day; yarhi eva — in … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.27.

posted in: English 0

उच्‍चैःश्रवसमश्वानां विद्धि माममृतोद्भ‍वम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥ uccaiḥśravasam aśvānāṁ viddhi mām amṛtodbhavam airāvataṁ gajendrāṇāṁ narāṇāṁ ca narādhipam Synonyms uccaiḥśravasam — Uccaiḥśravā; aśvānām — among horses; viddhi — know; mām — Me; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.32

posted in: English 0

श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्त: । ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिता: प्रत्यनीकेषु योधा: ॥ ३२ ॥ śrī-bhagavān uvāca kālo ’smi loka-kṣaya-kṛt pravṛddho lokān samāhartum iha pravṛttaḥ ṛte ’pi tvāṁ na bhaviṣyanti sarve ye ’vasthitāḥ praty-anīkeṣu … Read More

Share/Cuota/Condividi:
1 479 480 481 482 483 484 485 596