Krishna syllogism

Question Because we are conditioned to the modes of nature and there is also karma, is there really benefit when we pray for others who suffer or someone prays for us? Ys paramesvari dd   Answer … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.72.

posted in: English 0

एषा ब्राह्मी स्थितिःपार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ ७२ ॥ eṣā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati sthitvāsyām anta-kāle ’pi brahma-nirvāṇam ṛcchati   Synonyms eṣā — this; brāhmī — spiritual; sthitiḥ — situation; pārtha … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.69.

posted in: English 0

या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६९ ॥ yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ   Synonyms yā — what; niśā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.42

posted in: English 0

ŚB 1.3.42 स तु संश्रावयामास महाराजं परीक्षितम् । प्रायोपविष्टं गङ्गायां परीतं परमर्षिभि: ॥ ४२ ॥ sa tu saṁśrāvayām āsa mahārājaṁ parīkṣitam prāyopaviṣṭaṁ gaṅgāyāṁ parītaṁ paramarṣibhiḥ Synonyms saḥ — the son of Vyāsadeva; tu — again; saṁśrāvayām … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.36

posted in: English 0

ŚB 1.3.36 स वा इदं विश्वममोघलील: सृजत्यवत्यत्ति न सज्जतेऽस्मिन् । भूतेषु चान्तर्हित आत्मतन्त्र: षाड्‍वर्गिकं जिघ्रति षड्‍गुणेश: ॥ ३६ ॥ sa vā idaṁ viśvam amogha-līlaḥ sṛjaty avaty atti na sajjate ’smin bhūteṣu cāntarhita ātma-tantraḥ ṣāḍ-vargikaṁ jighrati ṣaḍ-guṇeśaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.32

posted in: English 0

ŚB 1.3.32 अत: परं यदव्यक्तमव्यूढगुणबृंहितम् । अद‍ृष्टाश्रुतवस्तुत्वात्स जीवो यत्पुनर्भव: ॥ ३२ ॥ ataḥ paraṁ yad avyaktam avyūḍha-guṇa-bṛṁhitam adṛṣṭāśruta-vastutvāt sa jīvo yat punar-bhavaḥ Synonyms ataḥ — this; param — beyond; yat — which; avyaktam — unmanifested; avyūḍha … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.30

posted in: English 0

ŚB 1.3.30 एतद्रूपं भगवतो ह्यरूपस्य चिदात्मन: । मायागुणैर्विरचितं महदादिभिरात्मनि ॥ ३० ॥ etad rūpaṁ bhagavato hy arūpasya cid-ātmanaḥ māyā-guṇair viracitaṁ mahadādibhir ātmani Synonyms etat — all these; rūpam — forms; bhagavataḥ — of the Lord; hi … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.29

posted in: English 0

ŚB 1.3.29 जन्म गुह्यं भगवतो य एतत्प्रयतो नर: । सायं प्रातर्गृणन् भक्त्या दु:खग्रामाद्विमुच्यते ॥ २९ ॥ janma guhyaṁ bhagavato ya etat prayato naraḥ sāyaṁ prātar gṛṇan bhaktyā duḥkha-grāmād vimucyate Synonyms janma — birth; guhyam — mysterious; … Read More

Share/Cuota/Condividi:
1 747 748 749 750 751 752 753 831