The original personality remains or is lost?
Question Maharaji can explain it? The Jivas mix to form new personalities? And the original personality remains or is lost? Answer We find in Shastra innumerable examples of “taking new personalities”. Every incarnation of Krishna … Read More
Krishna syllogism
Question Because we are conditioned to the modes of nature and there is also karma, is there really benefit when we pray for others who suffer or someone prays for us? Ys paramesvari dd Answer … Read More
Bhagavad-gita 2.72.
एषा ब्राह्मी स्थितिःपार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ ७२ ॥ eṣā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati sthitvāsyām anta-kāle ’pi brahma-nirvāṇam ṛcchati Synonyms eṣā — this; brāhmī — spiritual; sthitiḥ — situation; pārtha … Read More
Bhagavad-gita 2.69.
या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६९ ॥ yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ Synonyms yā — what; niśā … Read More
Srimad-Bhagavatam, chapter 4, The Appearance of Śrī Nārada – only verses
CHAPTER FOUR The Appearance of Śrī Nārada Text 1: Vyāsadeva said: On hearing Sūta Gosvāmī speak thus, Śaunaka Muni, who was the elderly, learned leader of all the ṛṣis engaged in that prolonged sacrificial ceremony, congratulated … Read More
Srimad-Bhagavatam 1.3.42
ŚB 1.3.42 स तु संश्रावयामास महाराजं परीक्षितम् । प्रायोपविष्टं गङ्गायां परीतं परमर्षिभि: ॥ ४२ ॥ sa tu saṁśrāvayām āsa mahārājaṁ parīkṣitam prāyopaviṣṭaṁ gaṅgāyāṁ parītaṁ paramarṣibhiḥ Synonyms saḥ — the son of Vyāsadeva; tu — again; saṁśrāvayām … Read More
Srimad-Bhagavatam 1.3.36
ŚB 1.3.36 स वा इदं विश्वममोघलील: सृजत्यवत्यत्ति न सज्जतेऽस्मिन् । भूतेषु चान्तर्हित आत्मतन्त्र: षाड्वर्गिकं जिघ्रति षड्गुणेश: ॥ ३६ ॥ sa vā idaṁ viśvam amogha-līlaḥ sṛjaty avaty atti na sajjate ’smin bhūteṣu cāntarhita ātma-tantraḥ ṣāḍ-vargikaṁ jighrati ṣaḍ-guṇeśaḥ … Read More
Srimad-Bhagavatam 1.3.32
ŚB 1.3.32 अत: परं यदव्यक्तमव्यूढगुणबृंहितम् । अदृष्टाश्रुतवस्तुत्वात्स जीवो यत्पुनर्भव: ॥ ३२ ॥ ataḥ paraṁ yad avyaktam avyūḍha-guṇa-bṛṁhitam adṛṣṭāśruta-vastutvāt sa jīvo yat punar-bhavaḥ Synonyms ataḥ — this; param — beyond; yat — which; avyaktam — unmanifested; avyūḍha … Read More
Srimad-Bhagavatam 1.3.30
ŚB 1.3.30 एतद्रूपं भगवतो ह्यरूपस्य चिदात्मन: । मायागुणैर्विरचितं महदादिभिरात्मनि ॥ ३० ॥ etad rūpaṁ bhagavato hy arūpasya cid-ātmanaḥ māyā-guṇair viracitaṁ mahadādibhir ātmani Synonyms etat — all these; rūpam — forms; bhagavataḥ — of the Lord; hi … Read More
Srimad-Bhagavatam 1.3.29
ŚB 1.3.29 जन्म गुह्यं भगवतो य एतत्प्रयतो नर: । सायं प्रातर्गृणन् भक्त्या दु:खग्रामाद्विमुच्यते ॥ २९ ॥ janma guhyaṁ bhagavato ya etat prayato naraḥ sāyaṁ prātar gṛṇan bhaktyā duḥkha-grāmād vimucyate Synonyms janma — birth; guhyam — mysterious; … Read More