Valmiki Muni, a short biography
A hermit who was the first among poets and the author of Ramayana. He wrote the Ramayana during Treta Yoga, so we are talking millions of years ago. 1) General information. Knowledge about this hermit who … Read More
A hermit who was the first among poets and the author of Ramayana. He wrote the Ramayana during Treta Yoga, so we are talking millions of years ago. 1) General information. Knowledge about this hermit who … Read More
Bg. 15.19 यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥ १९ ॥ yo mām evam asammūḍho jānāti puruṣottamam sa sarva-vid bhajati māṁ sarva-bhāvena bhārata Synonyms yaḥ — anyone who; mām — Me; evam … Read More
Bg. 15.18 यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तम: । अतोऽस्मि लोके वेदे च प्रथित: पुरुषोत्तम: ॥ १८ ॥ yasmāt kṣaram atīto ’ham akṣarād api cottamaḥ ato ’smi loke vede ca prathitaḥ puruṣottamaḥ Synonyms yasmāt — because; kṣaram — to the … Read More
Bg. 15.17 उत्तम: पुरुषस्त्वन्य: परमात्मेत्युदाहृत: । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वर: ॥ १७ ॥ uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ yo loka-trayam āviśya bibharty avyaya īśvaraḥ Synonyms uttamaḥ — the best; puruṣaḥ — personality; tu — but; … Read More
Bg. 15.16 द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षर: सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥ dvāv imau puruṣau loke kṣaraś cākṣara eva ca kṣaraḥ sarvāṇi bhūtāni kūṭa-stho ’kṣara ucyate Synonyms dvau — two; imau … Read More
Bg. 15.15 सर्वस्य चाहं हृदि सन्निविष्टो मत्त: स्मृतिर्ज्ञानमपोहनं च । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥ sarvasya cāhaṁ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṁ ca vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva … Read More
Bg. 15.12 यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२ ॥ yad āditya-gataṁ tejo jagad bhāsayate ’khilam yac candramasi yac cāgnau tat tejo viddhi māmakam Synonyms yat — that which; āditya–gatam — in … Read More
Bg. 15.11 यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतस: ॥ ११ ॥ yatanto yoginaś cainaṁ paśyanty ātmany avasthitam yatanto ’py akṛtātmāno nainaṁ paśyanty acetasaḥ Synonyms yatantaḥ — endeavoring; yoginaḥ — transcendentalists; ca — also; enam — … Read More
Bg. 15.8 शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वर: । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ ८ ॥ śarīraṁ yad avāpnoti yac cāpy utkrāmatīśvaraḥ gṛhītvaitāni saṁyāti vāyur gandhān ivāśayāt Synonyms śarīram — the body; yat — as; avāpnoti — gets; yat — … Read More
Bg. 15.5 निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामा: । द्वन्द्वैर्विमुक्ता: सुखदु:खसंज्ञै- र्गच्छन्त्यमूढा: पदमव्ययं तत् ॥ ५ ॥ nirmāna-mohā jita-saṅga-doṣā adhyātma-nityā vinivṛtta-kāmāḥ dvandvair vimuktāḥ sukha-duḥkha-saṁjñair gacchanty amūḍhāḥ padam avyayaṁ tat Synonyms niḥ — without; māna — false … Read More
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १५ ॥ pāñcajanyaṁ hṛṣīkeśo devadattaṁ dhanañ-jayaḥ pauṇḍraṁ dadhmau mahā-śaṅkhaṁ bhīma-karmā vṛkodaraḥ Synonyms pāñcajanyam — the conchshell named Pāñcajanya; hṛṣīka-īśaḥ — Hṛṣīkeśa (Kṛṣṇa, the … Read More
#bhuya भूयस् adverb bhUyas in addition भूयस् adverb bhUyas as well भूयस् adverb bhUyas again भूयस् adverb bhUyas moreover भूयस् adverb bhUyas furthermore भूयसाधनम् n. bhUyasAdhanam Massively Parallel Processing(MPP) [computer] … Read More