Srimad-Bhagavatam 1.8.2
ŚB 1.8.2 ते निनीयोदकं सर्वे विलप्य च भृशं पुन: । आप्लुता हरिपादाब्जरज:पूतसरिज्जले ॥ २ ॥ te ninīyodakaṁ sarve vilapya ca bhṛśaṁ punaḥ āplutā hari-pādābja- rajaḥ-pūta-sarij-jale Synonyms te — all of them; ninīya — having offered; udakam … Read More