Krishna syllogism
Question Because we are conditioned to the modes of nature and there is also karma, is there really benefit when we pray for others who suffer or someone prays for us? Ys paramesvari dd Answer … Read More
Question Because we are conditioned to the modes of nature and there is also karma, is there really benefit when we pray for others who suffer or someone prays for us? Ys paramesvari dd Answer … Read More
एषा ब्राह्मी स्थितिःपार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ ७२ ॥ eṣā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati sthitvāsyām anta-kāle ’pi brahma-nirvāṇam ṛcchati Synonyms eṣā — this; brāhmī — spiritual; sthitiḥ — situation; pārtha … Read More
या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६९ ॥ yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ Synonyms yā — what; niśā … Read More
CHAPTER FOUR The Appearance of Śrī Nārada Text 1: Vyāsadeva said: On hearing Sūta Gosvāmī speak thus, Śaunaka Muni, who was the elderly, learned leader of all the ṛṣis engaged in that prolonged sacrificial ceremony, congratulated … Read More
ŚB 1.3.42 स तु संश्रावयामास महाराजं परीक्षितम् । प्रायोपविष्टं गङ्गायां परीतं परमर्षिभि: ॥ ४२ ॥ sa tu saṁśrāvayām āsa mahārājaṁ parīkṣitam prāyopaviṣṭaṁ gaṅgāyāṁ parītaṁ paramarṣibhiḥ Synonyms saḥ — the son of Vyāsadeva; tu — again; saṁśrāvayām … Read More
ŚB 1.3.36 स वा इदं विश्वममोघलील: सृजत्यवत्यत्ति न सज्जतेऽस्मिन् । भूतेषु चान्तर्हित आत्मतन्त्र: षाड्वर्गिकं जिघ्रति षड्गुणेश: ॥ ३६ ॥ sa vā idaṁ viśvam amogha-līlaḥ sṛjaty avaty atti na sajjate ’smin bhūteṣu cāntarhita ātma-tantraḥ ṣāḍ-vargikaṁ jighrati ṣaḍ-guṇeśaḥ … Read More
ŚB 1.3.32 अत: परं यदव्यक्तमव्यूढगुणबृंहितम् । अदृष्टाश्रुतवस्तुत्वात्स जीवो यत्पुनर्भव: ॥ ३२ ॥ ataḥ paraṁ yad avyaktam avyūḍha-guṇa-bṛṁhitam adṛṣṭāśruta-vastutvāt sa jīvo yat punar-bhavaḥ Synonyms ataḥ — this; param — beyond; yat — which; avyaktam — unmanifested; avyūḍha … Read More
ŚB 1.3.30 एतद्रूपं भगवतो ह्यरूपस्य चिदात्मन: । मायागुणैर्विरचितं महदादिभिरात्मनि ॥ ३० ॥ etad rūpaṁ bhagavato hy arūpasya cid-ātmanaḥ māyā-guṇair viracitaṁ mahadādibhir ātmani Synonyms etat — all these; rūpam — forms; bhagavataḥ — of the Lord; hi … Read More
ŚB 1.3.29 जन्म गुह्यं भगवतो य एतत्प्रयतो नर: । सायं प्रातर्गृणन् भक्त्या दु:खग्रामाद्विमुच्यते ॥ २९ ॥ janma guhyaṁ bhagavato ya etat prayato naraḥ sāyaṁ prātar gṛṇan bhaktyā duḥkha-grāmād vimucyate Synonyms janma — birth; guhyam — mysterious; … Read More
ŚB 1.3.27 ऋषयो मनवो देवा मनुपुत्रा महौजस: । कला: सर्वे हरेरेव सप्रजापतय: स्मृता: ॥ २७ ॥ ṛṣayo manavo devā manu-putrā mahaujasaḥ kalāḥ sarve harer eva saprajāpatayaḥ smṛtāḥ Synonyms ṛṣayaḥ — all the sages; manavaḥ — all … Read More
ŚB 1.3.24 तत: कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् । बुद्धो नाम्नाञ्जनसुत: कीकटेषु भविष्यति ॥ २४ ॥ tataḥ kalau sampravṛtte sammohāya sura-dviṣām buddho nāmnāñjana-sutaḥ kīkaṭeṣu bhaviṣyati Synonyms tataḥ — thereafter; kalau — the Age of Kali; sampravṛtte — … Read More
ŚB 1.3.23 एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । रामकृष्णाविति भुवो भगवानहरद्भरम् ॥ २३ ॥ ekonaviṁśe viṁśatime vṛṣṇiṣu prāpya janmanī rāma-kṛṣṇāv iti bhuvo bhagavān aharad bharam Synonyms ekonaviṁśe — in the nineteenth; viṁśatime — in the twentieth … Read More
ŚB 1.3.26 अवतारा ह्यसङ्ख्येया हरे: सत्त्वनिधेर्द्विजा: । यथाविदासिन: कुल्या: सरस: स्यु: सहस्रश: ॥ २६ ॥ avatārā hy asaṅkhyeyā hareḥ sattva-nidher dvijāḥ yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ Synonyms avatārāḥ — incarnations; hi — certainly; asaṅkhyeyāḥ — innumerable; … Read More
ŚB 1.3.21 तत: सप्तदशे जात: सत्यवत्यां पराशरात् । चक्रे वेदतरो: शाखा दृष्ट्वा पुंसोऽल्पमेधस: ॥ २१ ॥ tataḥ saptadaśe jātaḥ satyavatyāṁ parāśarāt cakre veda-taroḥ śākhā dṛṣṭvā puṁso ’lpa-medhasaḥ Synonyms tataḥ — thereafter; saptadaśe — in the seventeenth … Read More