Bhagavad-gita 2.72.

posted in: English 0

एषा ब्राह्मी स्थितिःपार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ ७२ ॥ eṣā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati sthitvāsyām anta-kāle ’pi brahma-nirvāṇam ṛcchati   Synonyms eṣā — this; brāhmī — spiritual; sthitiḥ — situation; pārtha … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.69.

posted in: English 0

या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६९ ॥ yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ   Synonyms yā — what; niśā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.42

posted in: English 0

ŚB 1.3.42 स तु संश्रावयामास महाराजं परीक्षितम् । प्रायोपविष्टं गङ्गायां परीतं परमर्षिभि: ॥ ४२ ॥ sa tu saṁśrāvayām āsa mahārājaṁ parīkṣitam prāyopaviṣṭaṁ gaṅgāyāṁ parītaṁ paramarṣibhiḥ Synonyms saḥ — the son of Vyāsadeva; tu — again; saṁśrāvayām … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.36

posted in: English 0

ŚB 1.3.36 स वा इदं विश्वममोघलील: सृजत्यवत्यत्ति न सज्जतेऽस्मिन् । भूतेषु चान्तर्हित आत्मतन्त्र: षाड्‍वर्गिकं जिघ्रति षड्‍गुणेश: ॥ ३६ ॥ sa vā idaṁ viśvam amogha-līlaḥ sṛjaty avaty atti na sajjate ’smin bhūteṣu cāntarhita ātma-tantraḥ ṣāḍ-vargikaṁ jighrati ṣaḍ-guṇeśaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.32

posted in: English 0

ŚB 1.3.32 अत: परं यदव्यक्तमव्यूढगुणबृंहितम् । अद‍ृष्टाश्रुतवस्तुत्वात्स जीवो यत्पुनर्भव: ॥ ३२ ॥ ataḥ paraṁ yad avyaktam avyūḍha-guṇa-bṛṁhitam adṛṣṭāśruta-vastutvāt sa jīvo yat punar-bhavaḥ Synonyms ataḥ — this; param — beyond; yat — which; avyaktam — unmanifested; avyūḍha … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.30

posted in: English 0

ŚB 1.3.30 एतद्रूपं भगवतो ह्यरूपस्य चिदात्मन: । मायागुणैर्विरचितं महदादिभिरात्मनि ॥ ३० ॥ etad rūpaṁ bhagavato hy arūpasya cid-ātmanaḥ māyā-guṇair viracitaṁ mahadādibhir ātmani Synonyms etat — all these; rūpam — forms; bhagavataḥ — of the Lord; hi … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.29

posted in: English 0

ŚB 1.3.29 जन्म गुह्यं भगवतो य एतत्प्रयतो नर: । सायं प्रातर्गृणन् भक्त्या दु:खग्रामाद्विमुच्यते ॥ २९ ॥ janma guhyaṁ bhagavato ya etat prayato naraḥ sāyaṁ prātar gṛṇan bhaktyā duḥkha-grāmād vimucyate Synonyms janma — birth; guhyam — mysterious; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.27

posted in: English 0

ŚB 1.3.27 ऋषयो मनवो देवा मनुपुत्रा महौजस: । कला: सर्वे हरेरेव सप्रजापतय: स्मृता: ॥ २७ ॥ ṛṣayo manavo devā manu-putrā mahaujasaḥ kalāḥ sarve harer eva saprajāpatayaḥ smṛtāḥ Synonyms ṛṣayaḥ — all the sages; manavaḥ — all … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.24

posted in: English 0

ŚB 1.3.24 तत: कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् । बुद्धो नाम्नाञ्जनसुत: कीकटेषु भविष्यति ॥ २४ ॥ tataḥ kalau sampravṛtte sammohāya sura-dviṣām buddho nāmnāñjana-sutaḥ kīkaṭeṣu bhaviṣyati Synonyms tataḥ — thereafter; kalau — the Age of Kali; sampravṛtte — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.23

posted in: English 0

ŚB 1.3.23 एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । रामकृष्णाविति भुवो भगवानहरद्भ‍रम् ॥ २३ ॥ ekonaviṁśe viṁśatime vṛṣṇiṣu prāpya janmanī rāma-kṛṣṇāv iti bhuvo bhagavān aharad bharam Synonyms ekonaviṁśe — in the nineteenth; viṁśatime — in the twentieth … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.26

posted in: English 0

ŚB 1.3.26 अवतारा ह्यसङ्ख्येया हरे: सत्त्वनिधेर्द्विजा: । यथाविदासिन: कुल्या: सरस: स्यु: सहस्रश: ॥ २६ ॥ avatārā hy asaṅkhyeyā hareḥ sattva-nidher dvijāḥ yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ Synonyms avatārāḥ — incarnations; hi — certainly; asaṅkhyeyāḥ — innumerable; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.21

posted in: English 0

ŚB 1.3.21 तत: सप्तदशे जात: सत्यवत्यां पराशरात् । चक्रे वेदतरो: शाखा द‍ृष्ट्वा पुंसोऽल्पमेधस: ॥ २१ ॥ tataḥ saptadaśe jātaḥ satyavatyāṁ parāśarāt cakre veda-taroḥ śākhā dṛṣṭvā puṁso ’lpa-medhasaḥ Synonyms tataḥ — thereafter; saptadaśe — in the seventeenth … Read More

Share/Cuota/Condividi:
1 688 689 690 691 692 693 694 769