ISKCON and the Vaisnava Paradox

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Vrindavana Bhajana

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.36. ity uktvā roṣa-tāmrākṣo

posted in: English 0

#SB 1.18.36     इत्युक्त्वा रोषताम्राक्षो वयस्यानृषिबालक: । कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६ ॥   ity uktvā roṣa-tāmrākṣo vayasyān ṛṣi-bālakaḥ kauśiky-āpa upaspṛśya vāg-vajraṁ visasarja ha   iti — thus; uktvā — saying; roṣa–tāmra–akṣaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.10 kāmasya nendriya-prītir

posted in: English 0

  कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता । जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभि: ॥ १० ॥   kāmasya nendriya-prītir lābho jīveta yāvatā jīvasya tattva-jijñāsā nārtho yaś ceha karmabhiḥ   kāmasya — of desires; na — not; indriya — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.5 munayaḥ sādhu pṛṣṭo ’haṁ

posted in: English 0

#SB 1.2.5     मुनय: साधु पृष्टोऽहं भवद्भ‍िर्लोकमङ्गलम् । यत्कृत: कृष्णसम्प्रश्नो येनात्मा सुप्रसीदति ॥ ५ ॥   munayaḥ sādhu pṛṣṭo ’haṁ bhavadbhir loka-maṅgalam yat kṛtaḥ kṛṣṇa-sampraśno yenātmā suprasīdati   munayaḥ — O sages; sādhu — this … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.4 nārāyaṇaṁ namaskṛtya

posted in: English 0

#SB 1.2.4     नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ४ ॥   nārāyaṇaṁ namaskṛtya naraṁ caiva narottamam devīṁ sarasvatīṁ vyāsaṁ tato jayam udīrayet   nārāyaṇam — the Personality of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.3 yaḥ svānubhāvam akhila-śruti-sāram ekam

posted in: English 0

#SB 1.2.3   य: स्वानुभावमखिलश्रुतिसारमेक- मध्यात्मदीपमतितितीर्षतां तमोऽन्धम् । संसारिणां करुणयाह पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥ ३ ॥   yaḥ svānubhāvam akhila-śruti-sāram ekam adhyātma-dīpam atititīrṣatāṁ tamo ’ndham saṁsāriṇāṁ karuṇayāha purāṇa-guhyaṁ taṁ vyāsa-sūnum upayāmi guruṁ munīnām   … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.47. apāpeṣu sva-bhṛtyeṣu

posted in: English 0

#SB 1.18.47     अपापेषु स्वभृत्येषु बालेनापक्‍वबुद्धिना । पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति ॥ ४७ ॥   apāpeṣu sva-bhṛtyeṣu bālenāpakva-buddhinā pāpaṁ kṛtaṁ tad bhagavān sarvātmā kṣantum arhati   apāpeṣu — unto one who is completely free … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.44. tad adya naḥ pāpam upaity ananvayaṁ

posted in: English 0

#SB 1.18.44     तदद्य न: पापमुपैत्यनन्वयं यन्नष्टनाथस्य वसोर्विलुम्पकात् । परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थान् पुरुदस्यवो जना: ॥ ४४ ॥   tad adya naḥ pāpam upaity ananvayaṁ yan naṣṭa-nāthasya vasor vilumpakāt parasparaṁ ghnanti śapanti vṛñjate … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.41. niśamya śaptam atad-arhaṁ narendraṁ

posted in: English 0

#SB 1.18.41       निशम्य शप्तमतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजमभ्यनन्दत् । अहो बतांहो महदद्य ते कृत- मल्पीयसि द्रोह उरुर्दमो धृत: ॥ ४१ ॥   niśamya śaptam atad-arhaṁ narendraṁ sa brāhmaṇo nātmajam abhyanandat aho batāṁho mahad … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.39. sa vā āṅgiraso brahman

posted in: English 0

#SB 1.18.39     स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् । उन्मील्य शनकैर्नेत्रे द‍ृष्ट्वा चांसे मृतोरगम् ॥ ३९ ॥   sa vā āṅgiraso brahman śrutvā suta-vilāpanam unmīlya śanakair netre dṛṣṭvā cāṁse mṛtoragam   saḥ — he; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.35. kṛṣṇe gate bhagavati

posted in: English 0

#SB 1.18.35   कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् । तद्भ‍िन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥ ३५ ॥   kṛṣṇe gate bhagavati śāstary utpatha-gāminām tad bhinna-setūn adyāhaṁ śāsmi paśyata me balam   kṛṣṇe — Lord Kṛṣṇa; gate — … Read More

Share/Cuota/Condividi:
1 226 227 228 229 230 231 232 604