Bhagavad-gita 2.26.
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ॥ २६ ॥ atha cainaṁ nitya-jātaṁ nityaṁ vā manyase mṛtam tathāpi tvaṁ mahā-bāho nainaṁ śocitum arhasi Synonyms atha — if, however; ca … Read More
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ॥ २६ ॥ atha cainaṁ nitya-jātaṁ nityaṁ vā manyase mṛtam tathāpi tvaṁ mahā-bāho nainaṁ śocitum arhasi Synonyms atha — if, however; ca … Read More
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥ acchedyo ’yam adāhyo ’yam akledyo ’śoṣya eva ca nityaḥ sarva-gataḥ sthāṇur acalo ’yaṁ sanātanaḥ Synonyms acchedyaḥ — unbreakable; ayam — this soul; adāhyaḥ — … Read More
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २३ ॥ nainaṁ chindanti śastrāṇi nainaṁ dahati pāvakaḥ na cainaṁ kledayanty āpo na śoṣayati mārutaḥ Synonyms na — never; enam — … Read More
ŚB 1.1.22 त्वं न: सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम् । कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् ॥ २२ ॥ tvaṁ naḥ sandarśito dhātrā dustaraṁ nistitīrṣatām kaliṁ sattva-haraṁ puṁsāṁ karṇa-dhāra ivārṇavam tvam — Your Goodness; naḥ — unto … Read More