Srimad-Bhagavatam 1.14.42
ŚB 1.14.42 कच्चित्त्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम् । पराजितो वाथ भवान्नोत्तमैर्नासमै: पथि ॥ ४२ ॥ kaccit tvaṁ nāgamo ’gamyāṁ gamyāṁ vāsat-kṛtāṁ striyam parājito vātha bhavān nottamair nāsamaiḥ pathi Synonyms kaccit — whether; tvam — yourself; na … Read More
Srimad-Bhagavatam 1.14.41
ŚB 1.14.41 कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् । शरणोपसृतं सत्त्वं नात्याक्षी: शरणप्रद: ॥ ४१ ॥ kaccit tvaṁ brāhmaṇaṁ bālaṁ gāṁ vṛddhaṁ rogiṇaṁ striyam śaraṇopasṛtaṁ sattvaṁ nātyākṣīḥ śaraṇa-pradaḥ Synonyms kaccit — whether; tvam — yourself; … Read More