Bhagavad-gita 10.14

posted in: English 0

सर्वमेतदृतं मन्ये यन्मां वदसि केशव । न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवा: ॥ १४ ॥ sarvam etad ṛtaṁ manye yan māṁ vadasi keśava na hi te bhagavan vyaktiṁ vidur devā na dānavāḥ Synonyms sarvam — … Read More

Share/Cuota/Condividi:

Yadi, meaning

posted in: English 0

यदि ind yadi suppose   यदि indecl. yadi if   यदि indecl. yadi in case   यदि न conj. yadi na unless   यदि परम् indecl. yadi param at any rate   यदि परम् indecl. yadi … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.30

posted in: English 0

Bg. 13.30 प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वश: । य: पश्यति तथात्मानमकर्तारं स पश्यति ॥ ३० ॥ prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ yaḥ paśyati tathātmānam akartāraṁ sa paśyati Synonyms prakṛtyā — by material nature; eva — certainly; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.23

posted in: English 0

Bg. 13.23 उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वर: । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुष: पर: ॥ २३ ॥ upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ paramātmeti cāpy ukto dehe ’smin puruṣaḥ paraḥ Synonyms upadraṣṭā — overseer; anumantā — permitter; ca — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.22

posted in: English 0

Bg. 13.22 पुरुष: प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ २२ ॥ puruṣaḥ prakṛti-stho hi bhuṅkte prakṛti-jān guṇān kāraṇaṁ guṇa-saṅgo ’sya sad-asad-yoni-janmasu Synonyms puruṣaḥ — the living entity; prakṛti–sthaḥ — being situated in the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.12. -13

posted in: English 0

    अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥ आहुस्त्वामृषय: सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यास: स्वयं चैव ब्रवीषि मे ॥ १३ ॥ arjuna uvāca paraṁ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.13

posted in: English 0

Bg. 13.13 ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्न‍ुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १३ ॥ jñeyaṁ yat tat pravakṣyāmi yaj jñātvāmṛtam aśnute anādi mat-paraṁ brahma na sat tan nāsad ucyate Synonyms jñeyam — the knowable; yat — which; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.35

posted in: English 0

ŚB 2.2.35 भगवान् सर्वभूतेषु लक्षित: स्वात्मना हरि: । द‍ृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैरनुमापकै: ॥ ३५ ॥ bhagavān sarva-bhūteṣu lakṣitaḥ svātmanā hariḥ dṛśyair buddhy-ādibhir draṣṭā lakṣaṇair anumāpakaiḥ Synonyms bhagavān — the Personality of Godhead; sarva — all; bhūteṣu — in … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.30

posted in: English 0

ŚB 2.2.30 स भूतसूक्ष्मेन्द्रियसंनिकर्षं मनोमयं देवमयं विकार्यम् । संसाद्य गत्या सह तेन याति विज्ञानतत्त्वं गुणसंनिरोधम् ॥ ३० ॥ sa bhūta-sūkṣmendriya-sannikarṣaṁ manomayaṁ devamayaṁ vikāryam saṁsādya gatyā saha tena yāti vijñāna-tattvaṁ guṇa-sannirodham Synonyms saḥ — he (the devotee); … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.25

posted in: English 0

ŚB 2.2.25 तद् विश्वनाभिं त्वतिवर्त्य विष्णो- रणीयसा विरजेनात्मनैक: । नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यद् विबुधा रमन्ते ॥ २५ ॥ tad viśva-nābhiṁ tv ativartya viṣṇor aṇīyasā virajenātmanaikaḥ namaskṛtaṁ brahma-vidām upaiti kalpāyuṣo yad vibudhā ramante Synonyms tat — that; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.24

posted in: English 0

ŚB 2.2.24 वैश्वानरं याति विहायसा गत: सुषुम्णया ब्रह्मपथेन शोचिषा । विधूतकल्कोऽथ हरेरुदस्तात् प्रयाति चक्रं नृप शैशुमारम् ॥ २४ ॥ vaiśvānaraṁ yāti vihāyasā gataḥ suṣumṇayā brahma-pathena śociṣā vidhūta-kalko ’tha harer udastāt prayāti cakraṁ nṛpa śaiśumāram Synonyms vaiśvānaram — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.16

posted in: English 0

ŚB 2.2.16 मन: स्वबुद्ध्यामलया नियम्य क्षेत्रज्ञ एतां निनयेत् तमात्मनि । आत्मानमात्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेत कृत्यात् ॥ १६ ॥ manaḥ sva-buddhyāmalayā niyamya kṣetra-jña etāṁ ninayet tam ātmani ātmānam ātmany avarudhya dhīro labdhopaśāntir virameta kṛtyāt Synonyms manaḥ — the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.12

posted in: English 0

ŚB 2.2.12 अदीनलीलाहसितेक्षणोल्लसद्- भ्रूभङ्गसंसूचितभूर्यनुग्रहम् । ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयावतिष्ठते ॥ १२ ॥ adīna-līlā-hasitekṣaṇollasad- bhrū-bhaṅga-saṁsūcita-bhūry-anugraham īkṣeta cintāmayam enam īśvaraṁ yāvan mano dhāraṇayāvatiṣṭhate Synonyms adīna — very magnanimous; līlā — pastimes; hasita — smiling; īkṣaṇa — by glancing … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.7

posted in: English 0

ŚB 2.2.7 कस्तां त्वनाद‍ृत्य परानुचिन्ता- मृते पशूनसतीं नाम कुर्यात् । पश्यञ्जनं पतितं वैतरण्यां स्वकर्मजान् परितापाञ्जुषाणम् ॥ ७ ॥ kas tāṁ tv anādṛtya parānucintām ṛte paśūn asatīṁ nāma kuryāt paśyañ janaṁ patitaṁ vaitaraṇyāṁ sva-karmajān paritāpāñ juṣāṇam Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.3

posted in: English 0

ŚB 2.2.3 अत: कविर्नामसु यावदर्थ: स्यादप्रमत्तो व्यवसायबुद्धि: । सिद्धेऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाण: ॥ ३ ॥ ataḥ kavir nāmasu yāvad arthaḥ syād apramatto vyavasāya-buddhiḥ siddhe ’nyathārthe na yateta tatra pariśramaṁ tatra samīkṣamāṇaḥ Synonyms ataḥ — … Read More

Share/Cuota/Condividi:
1 366 367 368 369 370 371 372 458