The Nectar of Instruction (English)
Rupa Gosvami, with the commentaries of Srila Prabhupada Click here for the PDF #book #The Nectar of Instruction #Nectar of Instruction. #Upadesamrita #The Nectar of Instruction … Read More
Rupa Gosvami, with the commentaries of Srila Prabhupada Click here for the PDF #book #The Nectar of Instruction #Nectar of Instruction. #Upadesamrita #The Nectar of Instruction … Read More
कृष्णस्योच्चैः प्रणयवसतिः प्रेयसीभ्योऽपि राधा कुण्डं चास्या मुनिभिरभितस्तादृगेव व्यधायि । यत्प्रेष्ठैरप्यलमसुलभं किं पुनर्भक्तिभाजां तत्प्रेमेदं सकृदपि सरः स्नातुराविष्करोति ॥ ११ ॥ kṛṣṇasyoccaiḥ praṇaya-vasatiḥ preyasībhyo ’pi rādhā kuṇḍaṁ cāsyā munibhir abhitas tādṛg eva vyadhāyi yat preṣṭhair apy alam asulabhaṁ … Read More
कर्मिभ्यः परितो हरेः प्रियतया व्यक्तिं ययुर्ज्ञानिनस्तेभ्यो ज्ञानविमुक्तभक्तिपरमाः प्रेमैकनिष्ठास्ततः । तेभ्यस्ताः पशुपालपङ्कजदृशस्ताभ्योऽपि सा राधिका प्रेष्ठा तद्वदियं तदीयसरसी तां नाश्रयेत्कः कृती ॥ १० ॥ karmibhyaḥ parito hareḥ priyatayā vyaktiṁ yayur jñāninas tebhyo jñāna-vimukta-bhakti-paramāḥ premaika-niṣṭhās tataḥ tebhyas tāḥ paśu-pāla-paṅkaja-dṛśas … Read More
तन्नामरूपचरितादिसुकीर्तनानुस्मृत्योः क्रमेण रसनामनसी नियोज्य । तिष्ठन्व्रजे तदनुरागिजनानुगामी कालं नयेदखिलमित्युपदेशसारम् ॥ ८ ॥ tan-nāma-rūpa-caritādi-sukīrtanānu- smṛtyoḥ krameṇa rasanā-manasī niyojya tiṣṭhan vraje tad-anurāgi-janānugāmī kālaṁ nayed akhilam ity upadeśa-sāram Synonyms tat — of Lord Kṛṣṇa; nāma — the holy name; … Read More
वैकुण्ठाज्जनितो वरा मधुपुरी तत्रापि रासोत्सवाद्वृन्दारण्यमुदारपाणिरामणात्तत्रापि गोवर्धनः । राधाकुण्डमिहापि गोकुलपतेः प्रेमामृताप्लावनात्कुर्यादस्य विराजतो गिरितटे सेवां विवेकी न कः ॥ ९ ॥ vaikuṇṭhāj janito varā madhu-purī tatrāpi rāsotsavād vṛndāraṇyam udāra-pāṇi-ramaṇāt tatrāpi govardhanaḥ rādhā-kuṇḍam ihāpi gokula-pateḥ premāmṛtāplāvanāt kuryād asya virājato … Read More
स्यात् कृष्णनामचरितादिसिताप्यविद्यापित्तोपतप्तरसनस्य न रोचिका नु । किन्त्वादरादनुदिनं खलु सैव जुष्टा स्वाद्वी क्रमाद्भवति तद्गदमूलहन्त्री ॥ ७ ॥ syāt kṛṣṇa-nāma-caritādi-sitāpy avidyā- pittopatapta-rasanasya na rocikā nu kintv ādarād anudinaṁ khalu saiva juṣṭā svādvī kramād bhavati tad-gada-mūla-hantrī Synonyms syāt … Read More
दृष्टैः स्वभावजनितैर्वपुषश्च दोषैर्न प्राकृतत्वमिह भक्तजनस्य पश्येत् । गङ्गाम्भसां न खलु बुद्बुदफेनपङ्कैर्ब्रह्मद्रवत्वमपगच्छति नीरधर्मैः ॥ ६ ॥ dṛṣṭaiḥ svabhāva-janitair vapuṣaś ca doṣair na prākṛtatvam iha bhakta-janasya paśyet gaṅgāmbhasāṁ na khalu budbuda-phena-paṅkair brahma-dravatvam apagacchati nīra-dharmaiḥ Synonyms dṛṣṭaiḥ — seen … Read More
कृष्णेति यस्य गिरि तं मनसाद्रियेत दीक्षास्ति चेत्प्रणतिभिश्च भजन्तमीशम् । शुश्रूषया भजनविज्ञमनन्यमन्यनिन्दादिशून्यहृदमीप्सितसङ्गलब्ध्या ॥ ५ ॥ kṛṣṇeti yasya giri taṁ manasādriyeta dīkṣāsti cet praṇatibhiś ca bhajantam īśam śuśrūṣayā bhajana-vijñam ananyam anya- nindādi-śūnya-hṛdam īpsita-saṅga-labdhyā Synonyms kṛṣṇa — the holy … Read More
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ ४ ॥ dadāti pratigṛhṇāti guhyam ākhyāti pṛcchati bhuṅkte bhojayate caiva ṣaḍ-vidhaṁ prīti-lakṣaṇam Synonyms dadāti — gives charity; pratigṛhṇāti — accepts in return; guhyam — confidential … Read More
उत्साहान्निश्चयाद्धैर्यात्तत्तत्कर्मप्रवर्तनात् । सङ्गत्यागात्सतो वृत्तेः षड्भिर्भक्तिः प्रसिध्यति ॥ ३ ॥ utsāhān niścayād dhairyāt tat-tat-karma-pravartanāt saṅga-tyāgāt sato vṛtteḥ ṣaḍbhir bhaktiḥ prasidhyati Synonyms utsāhāt — by enthusiasm; niścayāt — by confidence; dhairyāt — by patience; tat-tat-karma — various activities … Read More
अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः । जनसङ्गश्च लौल्यं च षड्भिर्भक्तिर्विनश्यति ॥ २ ॥ atyāhāraḥ prayāsaś ca prajalpo niyamāgrahaḥ jana-saṅgaś ca laulyaṁ ca ṣaḍbhir bhaktir vinaśyati Synonyms ati-āhāraḥ — overeating or too much collecting; prayāsaḥ — over-endeavoring; … Read More
वाचो वेगं मनसः क्रोधवेगं जिह्वावेगमुदरोपस्थवेगम् । एतान्वेगान्यो विषहेत धीरः सर्वामपीमां पृथिवीं स शिष्यात् ॥ १ ॥ vāco vegaṁ manasaḥ krodha-vegaṁ jihvā-vegam udaropastha-vegam etān vegān yo viṣaheta dhīraḥ sarvām apīmāṁ pṛthivīṁ sa śiṣyāt Synonyms vācaḥ — of … Read More
The Kṛṣṇa consciousness movement is conducted under the supervision of Śrīla Rūpa Gosvāmī. The Gauḍīya Vaiṣṇavas, or Bengali Vaiṣṇavas, are mostly followers of Śrī Caitanya Mahāprabhu, of whom the Six Gosvāmīs of Vṛndāvana are direct … Read More
Text One: A sober person who can tolerate the urge to speak, the mind’s demands, the actions of anger and the urges of the tongue, belly and genitals is qualified to make disciples all over the … Read More